________________
दशवैकालिके नवमाध्ययने वितीय उद्देशकः। ԱԱԾ
अथ द्वितीय उद्देशः। मूलाज खंधप्पनवो दुमस्स, खंधान पबा समुर्विति साहा ॥
साहप्पसाहा विरुदंति पत्ता, तासि पुप्फ च फलं रसो अ॥१॥ (अवचूरिः) अथ द्वितीय उद्देश उच्यते । मूलाद् आदिप्रबन्धात् स्कन्धोत्पत्तिधूमस्य । स्कन्धात्पश्चात्समुपयान्ति शाखाः। शाखान्यः प्रशाखा विरोहन्ति जायन्ते । तान्योऽपि पत्राणि । ततः से तस्य सुमस्य पुष्पं च फलं च रसश्च फलगत एव । एते क्रमेण नवन्तीति ॥१॥
(अर्थ.) हवे विनयना अधिकारमांज बीजो उदेश कहे . मूलान इत्यादि सूत्र. (मूलाउ के०) मूलात् एटले मूलथी (जडथी) (उमस्स के०) पुमस्य एटले वृदना (खंधपत्नवो के०) स्कन्धप्रजवः थडनी उत्पत्ति थाय बे. (पछा के०) पश्चात् एटले थड उत्पन्न थया पली(खंधाज के०) स्कन्धात् एटले थडथकी (साहा के०) शाखाः एटले शाखाउँ जे ते (समुर्विति के०) समुपयान्ति एटले उत्पन्न थाय डे. (साहप्पसाहा के ) शाखान्यः प्रशाखाः एटले शाखाउँथकी नानी शाखा (विरुहंति के०) विरोहन्ति एटले उत्पन्न थाय बे. ( त के०) ततः एटले ते नानी शाखाउँ थकी ( पत्ता के०) पत्राणि एटले पात्रां उत्पन्न थाय . ते पात्राथकी (सि के० ) तस्य एटले ते वृदने (पुप्फं के०) पुष्पं एटले पुष्प (च के०) च एटले पुनः (फलं के०) फलं एटले फल (श्र के) च एटले अने ( रसो के०) रसः एटले रस अनुक्रमे थाय .॥१॥
(दीपिका.)अथ नवमाध्ययने विनयाधिकार एव द्वितीयोद्देशकःप्रारभ्यते। पूर्व प्रथमोद्देशके विनयसमाधिरुक्तः। द्वितीयोऽपि विनयाधिकारवान् उच्यते। तत्र सूत्रम्।चुमस्य वृक्षस्य मूलादादिप्रबन्धात् स्कन्धप्रनवः स्थुमोत्पादः। ततः स्कन्धात्पश्चात् शाखास्तस्य जुजाकल्पाः समुपयान्तिश्रात्मानं प्राप्नुवंति उत्पद्यन्त इत्यर्थः। तथा शाखाज्य उक्तस्वरूपाच्यःप्रशाखास्तासामंशन्नता विरोहन्ति जायन्ते । तथा ताज्योऽपि प्रशाखाज्यः पत्राणि पर्णानि विरोहन्ति । ततस्तदनन्तरं से तस्य सुमस्य पुष्पं च फलं च रसश्च ॥१॥
(टीका.) विनयाधिकारवानेव द्वितीय उच्यते । तत्रेदमादिमं सूत्रम्। मूलान इत्यादि । श्रस्य व्याख्या।मूलादादिप्रबन्धात् स्कन्धप्रनवः स्थुडोत्पादः। कस्येत्याह। सुमस्य वृक्षस्य । ततः स्कन्धात् सकाशात् पश्चात्तदनु समुपयान्त्यात्मानं प्राप्नुवंत्युत्पद्यंत इत्यर्थः । कास्ता इत्याह । शाखास्त जाकल्पाः । तथा शाखान्य उक्तलक्षणान्यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org