________________
५५ राय धनपतसिंघ बदाउरका जैनागमसंग्रद,नाग तेतालीस-(४३)-मा.
(अवचूरिः) श्रुत्वा मेधावी सुजाषितानि शुश्रूषयेदाचार्यमप्रमत्तः । एवं गुरुशुश्रूषापरः स श्राराध्य गुणाननेकान् झानादीन् प्राप्नोति सिछिमनुत्तरां मुक्तिमनन्तसौख्यामित्यर्थः ॥ १७ ॥
इति विनयसमाध्यवचूरावुक्तः प्रथम उद्देशः ॥१॥ (अर्थ.) सोच्चा णं इत्यादि सूत्र. ( मेहावि के० ) मेधावी एटले बुद्धिशाली एवा साधु जे ते (सुनासिथा के०) सुनाषितानि एटले गुरुनी अराधनाना फल कहे. नारा एवा सारा वचनो प्रत्ये ( सोच्चा के०) श्रुत्वा एटले सांजलीने (अप्पमत्तो के) थप्रमत्तः एटले निमादि प्रमादनो त्याग करतो तो (आयरिश के०) अचार्यान् एटले आचार्यप्रत्ये (सुस्सूसए के०) शुश्रूषयेत् एटले सेवे; अर्थात् श्राचार्यनी आणामां रहे. श्रा रीते जे वर्ते, ( से के०) सः एटले ते साधु जे ते (श्रणेगे के०) अनेकान् एटले घणा (गुणे के०) गुणान् एटले ज्ञानादि गुणो प्रत्ये (श्राराहएत्ता के०) थाराधयित्वा एटले आराधना करीने (अणुत्तरं के० ) अनुत्तरां एटले सर्वोत्कृष्ट एवी (सिर्कि के०) सिकिं एटले मुक्तिरूप सिकि प्रत्ये (पाव के०) प्राप्नोति एटले पामे बे. (तिबेमि) एनो अर्थ पूर्ववत् जाणवो, आ गाथामां बे एकार ले ते वाक्यालंकारने अर्थे जाणवा ॥ १७ ॥
इति विनयसमाधि अध्ययनना बालावबोधनो प्रथम उद्देश संपूर्ण ॥१॥ (दीपिका.) पुनराह । मेधावी पएिकतः साधुः सदा श्राचार्यान् शुश्रूषयेत् । किं कृत्वा । सुजाषितानि गुर्वाराधनफलानिधायकानि श्रुत्वा । किंविशिष्टो मेधावी । अप्रमत्तः निनादिप्रमादरहितः । य एवं गुरुशुश्रूषापरः स गुणान् अनेकान् ज्ञानादिरूपान् श्राराध्य सिझिमनुत्तरां मुक्तिमनन्तरं सुकुलादिपरम्परया वा प्राप्नोति । ब्रवीमीति पूर्ववत् ॥ १७ ॥
इति श्रीदशवैकालिके शब्दार्थवृत्तौ श्रीसमयसुन्दरोपाध्यायविरचितायां नवमाध्ययने प्रथमोद्देशकः समाप्तः॥१॥
(टीका.) सोचा णं ति सूत्रम् । श्रुत्वा मेधावी सुजाषितानि गुर्वाराधनफलानिधायीनि । किमित्याह । शुश्रूषयेदाचार्यानप्रमत्तो निकादिरहितस्तदाज्ञां कुर्वीतेत्यर्थः। य एवं गुरुशुश्रूषापरः स आराध्य गुणाननेकान् ज्ञानादीन् प्राप्नोति सिकिमनुत्तराम्। मुक्तिमित्यर्थः । अनन्तरं सुकुलादिपरंपरया वा । ब्रमीति पूर्ववदयं सूत्रार्थः॥१७॥ इति श्रीदशवैकालिकटीकायां श्रीहरिजमसूरिविरचितायां नवमाध्ययने प्रथम उद्देशकः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org