________________
दशवैकालिके नवमाध्ययने प्रथम उद्देशकः। ५५१ धसुखानिकाङ्क्षी मोक्षसुखाभिलाषी स साधुर्गुरुप्रसादानिमुखः श्राचार्यादिप्रसाद उद्यक्तः सन् रमेत तत ॥ १० ॥
(अर्थ.) अग्नि प्रमुखनी श्राशातना करतां गुरुनी श्राशातना मोटी बे. एज देखाडवाने अर्थे कहे . आयरिश इत्यादि सूत्र. "श्रय रिअपाया पुण अप्पसन्ना अबोहि श्रासायण नहि मोरको" एनो अर्थ पांचमी गाथाना उत्तरार्ध माफक जाणवो. (तम्हा के) तस्मात् एटले जे कारण माटे एम जे ते कारण माटे (अणाबाहसुहानिकंखी के०) अनाबाधसुखानिकाङ्क्षी एटले मोक्षसुखनी श्छा करनार पुरुष जे ते (गुरुप्पसायानिमुहो के०) गुरुप्रसादानिमुखः एटले गुरुनी प्रसन्नता राखवाने उद्यमवंत एवो (रमिजा के०) रमेत एटले रहे. ॥ १० ॥
(दीपिका.) एवं पावकाशातना अल्पा । गुर्वाशातना महतीति अतिशयप्रदर्शनार्थमाह । श्राचार्यपादाः पुनः श्रप्रसन्ना इत्यादि पदठ्यव्याख्या पूर्ववत् । यस्मात् एवं तस्मात् अनाबाधसुखानिकाङ्क्षी मोदसुखानिलाषी । साधुगुरुप्रसादानिमुखः आचार्यादीनां प्रसाद उद्यक्तः सन् रमेत ॥१०॥
(टीका.) एवं पावकाद्याशातनाया गुर्वाद्याशातना महतीत्यतिशयप्रदर्शनार्थमाह । आयरिश्र त्ति सूत्रम् । आचार्यपादाः पुनरप्रसन्ना इत्यादिः पूर्वार्धः पूर्ववत् । यस्मादेवं तस्मादनाबाधसुखानिकाङ्क्षी मोदसुखानिलाषी साधुः गुरुप्रसादाजिमुखः । श्राचार्यादिप्रसाद उद्युक्तः सन् रमेत वर्तेत इति सूत्रार्थः ॥ १० ॥
जदादिअग्गीजलणं नमसे, नाणादुईमंतपयानिसित्तं ॥
एवायरिअं उवचिहा , अपंतनाणोवगा वि संतो॥११॥ (श्रवचूरिः) केन प्रकारेणेत्याह । यथाहिताग्निज्वलनोपस्कारी ब्राह्मणो ज्वलनं नमस्यति । नानाहुतयो घृताद्याः । मन्त्रपदानि 'अग्नये स्वाहा' इत्यादीनि । तैरजिसंस्कृतं दीक्षानिषिक्तमित्यर्थः । एवमग्निमिवाचार्यमुपतिष्ठेत् सेवेत । अनन्तझानोपगतोऽपि सन् ॥ ११॥
(अर्थ.) हवे शी रीते उद्यमवंत रहे ते कहे जे. जहा इत्यादि सूत्र. (जहा के) यथा एटले जेम (आहिअग्गी के०) आहिताग्निः एटले स्थापन कस्या ले अग्नि जेणे एवो ब्राह्मण जे ते (नाणाहुश्मंतपयानिसित्तं के०) नानाहुतिमन्त्रपदाजिषिक्तं एटले घृतादिकनी नानाविध आहुति अने मंत्रना पद वडे संस्कारवालो करेलो एवा (अग्गि के०) अग्निं एटले अग्नि प्रत्ये (नमंसे के०) नमस्यति एटले
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org