SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ ५५० राय धनपतसिंघ बहादुरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. देवतानुग्रहादेन निन्द्याछा शक्त्यग्रं प्रहारे दत्तेऽप्येवमेतत्कदाचिनवति। न चापि मोदो गुरुहीलनया गुरोराशातनया नवतीति ॥ ए॥ (अर्थ.) एमां विशेष कहे . सिधा इत्यादि सूत्र. वासुदेव प्रमुख पुरुष जे ते (सिथा के०) स्यात् एटले कदाच (हु के०) खलु एटले निश्चये करीने (सीसेण के०) शीर्षेण एटले मस्तक वडे (गिरि पि के०) गिरिमपि एटले पर्वतने पण पोताना प्रजावथी (निंदे के०) निन्द्यात् एटले नांगी नाखे. तथा (सिया के) स्यात् एटले कदाचित् अर्थात् मंत्रादिकना सामर्थ्यथी (कुवित्रो के०) कुपितः ए. टले क्रोधी थएलो एवो (सीहो के०) सिंहः एटले सिंह जे ते (हु के०) खलु एटले निश्चये करीने (न नरके के०) न नदयेत् एटले नदण न करे. (वा के०) अथवा (सिया के०) स्यात् एटले कदाच देवतादिकना अनुग्रहथी (सत्तिश्रग्गं के०) शक्त्ययं एटले शक्ति नामक श्रायुधनी धारा प्रहार करे बते पण ( ननिंदि. जा के) न निन्द्यात् एटले शरीरादिकने नेदे नहि. आ वात कदाच बने. पण (न था वि मुरको गुरुहीलणाए के०) न चापि मोदो गुरुहीलनया एटले.गुरुनी हीलना करी होय तो तेनुं फल नोगव्या विना बुटको नथी. ॥ ए॥ __(दीपिका.) अत्र विशेषमाह । स्यात्कदाचित् कश्चिद् वासुदेवादिः प्रनावातिशयात् शिरसा मस्तकेन गिरिमपि पर्वतमपि निन्द्यात् । स्यात्कदाचित् मन्त्रादिसामर्थ्यारिसहः कुपितो न जदयेत् । स्यात्कदाचित् देवतानुग्रहादिना शक्त्ययं प्रहारे दत्तेऽपि न निंद्यात् । एवमेतत् कदाचिद् नवति । परं न चापि मोदो गुरुहीलनया गुरोराशातनया नवतीति ॥ ए॥ (टीका.) अत्र विशेषमाह । सिधा हु त्ति सूत्रम् । स्यात्कदाचित्कश्चिद्वासुदेवादिः प्रजावातिशयाविरसा गिरिमपि पर्वतमपि जिन्द्यात् स्मान्मन्त्रादिसामर्थ्यात्सिंहः कुपितो न नयेत् । स्याद्देवतानुग्रहादेन जिन्याछा शक्त्यग्रं प्रहारे दत्तेऽपि । एवमेतत्कदाचिनवति । न चापि मोदो गुरुहीलनया गुरोराशातनया जवतीति सूत्रार्थः ॥ ए॥ आयरिअपाया पुण अप्पसन्ना, अबोदिसायण नबि मुरको॥ तम्हा अगाबादमुदानिकखी, गुरुप्पसायानिमुदो रमिजा ॥१०॥ (अवचूरिः) एवं पावकाद्याशातनाल्पा । गुर्वाशातना तु महतीति प्रदर्शनार्थमाह । आचार्यपादाः पुनरप्रसन्ना इत्यादि पूर्ववत् । यस्मादेवं तस्यादेवानाबा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy