SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ ५१ राय धनपतसिंघ बहादुरका जैनागमसंग्रह नाग तेतालीस (४३)-मा. पूजा करे बे. ( एव के० ) एवं एटले उपर कहेलो ब्राह्मण जेम निनी पूजा • करे बे, तेम साधु जे ते ( श्रणंतनाणोवग वि संतो के० ) अनन्तज्ञानोपगतोऽपि सन् एटले स्वपरपर्यायसहित वस्तुने विषय करनारुं माटे ज अनंत एवा ज्ञाने करी युक्त होय तो पण (आयरिश्रं के० ) आचार्य एटले आचार्य प्रत्ये ( जव चिह्नश्का ho ) उपतिष्ठेत् एटले विनयथी सेवे ॥ ११ ॥ ( दीपिका . ) केन प्रकारेण रमेत इत्याह । श्राहिताग्निः कृतावसथा दिर्ब्राह्मणो येन प्रकारेण ज्वलनमग्निं नमस्यति । किंनूतं ज्वलनम् । नानादुतिमन्त्रपदा जिषिक्तम् । तत्र याहुतयो घृतप्रदेपादिरूपाः । मन्त्रपदानि ' अग्नये खादा ' इत्येवमादीनि । तैः प्राहुतिमन्त्रपदैः श्रजिषिक्तं दीक्षालंकृतमित्यर्थः । एवमग्निमिव आचार्य विनीतः साधुः उपतिष्ठेत् विनयेन सेवेत । किंभूतः साधुः । अनन्तज्ञानोपगतोऽपि । अनन्तं स्वपरपर्यायापेक्षया वस्तु ज्ञायते येन तत् अनन्तं तेन उपगतः सहितोऽपि सन् किमङ्ग पुनः अन्य इति ॥ ११ ॥ ( टीका ) केन प्रकारेणेत्याह । जहा हिश्रग्गि ति सूत्रम् । यथा हिताग्निः कृता वसथा दिर्ब्राह्मणो ज्वलनमग्निं नमस्यति । किं विशिष्टमित्याह । नानादुतिमन्त्रपदा जिषिक्तम् । तत्राहुतयो घृतप्रदेपा दिलक्षणा मन्त्रपदान्यग्नये स्वाहेत्येवमादीनि । तैरनिषिक्तं दीक्षासंस्कृतमित्यर्थः । एवमग्निमिवाचार्यमुपतिष्ठेत् विनयेन सेवेत । किंविशिष्ट इत्याह | अनन्त ज्ञानोपगतोऽपीत्यनन्तं स्वपरपर्यायापेक्षया वस्तु ज्ञायते येन तदनन्तज्ञानं डुपगतोऽपि सन् । किमङ्ग पुनरन्य इति सूत्रार्थः ॥ ११ ॥ जस्संतिए धम्मपयाइ सिके, तस्संतिए वेश्यं पनंजे ॥ सक्कारए सिरसा पंजलीन, कायग्गिरा जो मासा निच्चं ॥ १२ ॥ 1 1 ( अवचूरिः ) एतदेवाह । यस्यान्तिके धर्मपदानि सिद्धान्तपदानि शिदेत । तस्यान्ति तत्समीपे । किमित्याह । वैनयिकं प्रयुञ्जीत । विनय एव वैनयिकं तत्कुर्या - दिति जावः । कथमित्याह । सत्कारयेत् । श्रन्युवानादिना शिरसोत्तमाङ्गेन प्राञ्जलिः प्रोताञ्जलिः कायेन वाचा मस्तकेन वन्द इत्यादिरूपया, मनसा जावप्रतिबन्धरूपेण नित्यं सत्कारयेत् न तु सूत्रग्रहणकाल एव ॥ १२ ॥ (अर्थ. ) एज स्पष्ट करे बे. जस्संतिए इत्यादि सूत्र साधु जे ते (जस्सं तिए के० ) यस्यान्तिके एटले जेनी पासे ( धम्मपयाई के० ) धर्मपदानि एटले सिद्धांतनां पदो (सिरके के०) शिक्षेत एटले शीखे. (तस्संतिए के०) तस्यान्तिके एटले तेनी पासे (वेण Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy