________________
५१ राय धनपतसिंघ बहादुरका जैनागमसंग्रह नाग तेतालीस (४३)-मा.
पूजा करे बे. ( एव के० ) एवं एटले उपर कहेलो ब्राह्मण जेम निनी पूजा • करे बे, तेम साधु जे ते ( श्रणंतनाणोवग वि संतो के० ) अनन्तज्ञानोपगतोऽपि सन् एटले स्वपरपर्यायसहित वस्तुने विषय करनारुं माटे ज अनंत एवा ज्ञाने करी युक्त होय तो पण (आयरिश्रं के० ) आचार्य एटले आचार्य प्रत्ये ( जव चिह्नश्का ho ) उपतिष्ठेत् एटले विनयथी सेवे ॥ ११ ॥
( दीपिका . ) केन प्रकारेण रमेत इत्याह । श्राहिताग्निः कृतावसथा दिर्ब्राह्मणो येन प्रकारेण ज्वलनमग्निं नमस्यति । किंनूतं ज्वलनम् । नानादुतिमन्त्रपदा जिषिक्तम् । तत्र याहुतयो घृतप्रदेपादिरूपाः । मन्त्रपदानि ' अग्नये खादा ' इत्येवमादीनि । तैः प्राहुतिमन्त्रपदैः श्रजिषिक्तं दीक्षालंकृतमित्यर्थः । एवमग्निमिव आचार्य विनीतः साधुः उपतिष्ठेत् विनयेन सेवेत । किंभूतः साधुः । अनन्तज्ञानोपगतोऽपि । अनन्तं स्वपरपर्यायापेक्षया वस्तु ज्ञायते येन तत् अनन्तं तेन उपगतः सहितोऽपि सन् किमङ्ग पुनः अन्य इति ॥ ११ ॥
( टीका ) केन प्रकारेणेत्याह । जहा हिश्रग्गि ति सूत्रम् । यथा हिताग्निः कृता वसथा दिर्ब्राह्मणो ज्वलनमग्निं नमस्यति । किं विशिष्टमित्याह । नानादुतिमन्त्रपदा जिषिक्तम् । तत्राहुतयो घृतप्रदेपा दिलक्षणा मन्त्रपदान्यग्नये स्वाहेत्येवमादीनि । तैरनिषिक्तं दीक्षासंस्कृतमित्यर्थः । एवमग्निमिवाचार्यमुपतिष्ठेत् विनयेन सेवेत । किंविशिष्ट इत्याह | अनन्त ज्ञानोपगतोऽपीत्यनन्तं स्वपरपर्यायापेक्षया वस्तु ज्ञायते येन तदनन्तज्ञानं डुपगतोऽपि सन् । किमङ्ग पुनरन्य इति सूत्रार्थः ॥ ११ ॥
जस्संतिए धम्मपयाइ सिके, तस्संतिए वेश्यं पनंजे ॥
सक्कारए सिरसा पंजलीन, कायग्गिरा जो मासा निच्चं ॥ १२ ॥
1
1
( अवचूरिः ) एतदेवाह । यस्यान्तिके धर्मपदानि सिद्धान्तपदानि शिदेत । तस्यान्ति तत्समीपे । किमित्याह । वैनयिकं प्रयुञ्जीत । विनय एव वैनयिकं तत्कुर्या - दिति जावः । कथमित्याह । सत्कारयेत् । श्रन्युवानादिना शिरसोत्तमाङ्गेन प्राञ्जलिः प्रोताञ्जलिः कायेन वाचा मस्तकेन वन्द इत्यादिरूपया, मनसा जावप्रतिबन्धरूपेण नित्यं सत्कारयेत् न तु सूत्रग्रहणकाल एव ॥ १२ ॥
(अर्थ. ) एज स्पष्ट करे बे. जस्संतिए इत्यादि सूत्र साधु जे ते (जस्सं तिए के० ) यस्यान्तिके एटले जेनी पासे ( धम्मपयाई के० ) धर्मपदानि एटले सिद्धांतनां पदो (सिरके के०) शिक्षेत एटले शीखे. (तस्संतिए के०) तस्यान्तिके एटले तेनी पासे (वेण
Jain Education International
For Private Personal Use Only
www.jainelibrary.org