________________
दशवैकालिकेनवमाध्ययने प्रमथनुदेशकः ।
५४३
प्रकारे (नच्चा के० ) ज्ञात्वा एटले जाणीने ( हीलंति के ० ) ही लयन्ति एटले गुरुनो तिरस्कार, निंदा प्रमुख करे बे. ( ते के० ) ते एटले ते साधु (मिछं के० ) मिथ्यात्वं एटले मिथ्यात्व प्रत्ये ( पडिवऊमाणा के० ) प्रतिपद्यमाना: एटले पामता बता ( गुरूणं के० ) गुरूणां एटले गुरुनी ( सायण के० ) शातनां एटले शातना प्रत्ये ( करंति के० ) कुर्वन्ति एटले करे बे. ॥ २ ॥
।
( दीपिका . ) किं च । ये चापि केवलद्रव्यसाधवः श्रगम्जीरा जवन्ति । ते द्रव्यसाधवो गुरूणामाचार्याणामाशातनां लघुतापादनरूपां तत्स्थापनाया बहुमानेन कुर्वन्ति । एकस्य गुरोराशातनायां सर्वेषां गुरूणामाशातना इति हेतोर्गुरुणा मिति बहुवचनम् । मन्द इति ज्ञात्वा । सत्प्रज्ञाविकल इति ज्ञात्वा । तथा पुनः कारणान्तरस्थापितमप्राप्तवयसं गुरुं प्रति श्रयं महरः प्राप्तवयाः खलु अयम् । तथा अयं गुरुः अल्पश्रुतः अनधीत सिद्धान्त इति ज्ञात्वा । दीलयन्ति । किं कुर्वन्तो हीलयन्ति । मिथ्यात्वं प्रतिपद्यमानाः । गुरुर्न हीलनीय इति तत्त्वम् अन्यथा जानन्तः । श्रतो गुरोहिलना न कार्या इत्याह ॥ २ ॥
( टीका ) किं च । जे श्रावि त्ति सूत्रम् । अस्य व्याख्या । ये चापि केचन द्रव्यसाधवोऽगम्भीराः । किमित्याह । मन्द इति गुरुं विदित्वा क्षयोपशमवैचित्र्यात्तन्त्रयुत्यालोचनासमर्थः सत्प्रज्ञा विकल इति स्वमाचार्यं ज्ञात्वा । तथा कारणान्तरस्थापितमप्राप्तवयसं महरोऽयमप्राप्तवयाः खल्वयं तथा अल्पश्रुत इत्यनधीतागम इति विज्ञाय । किमित्याह । हीलयन्ति सूययासूयया वा खिंसयन्ति । सूययातिप्रज्ञस्त्वं वयोवृद्ध बहुश्रुत इति । असूयया तु मन्दप्रस्त्वमित्याद्यनिदधति । मिथ्यात्वं प्रतिपद्यमाना इति गुरुर्न दीलनीय इति तत्त्वमन्यथावगच्छन्तः कुर्वन्त्याशातनां लघुतापादनरूपां ते द्रव्यसाधवः गुरूणामाचार्याणां तत्स्थापनाया अबहुमानेन एकगुर्वाशातनायां सर्वेषामाशातनेति बहुवचनम् । अथवा कुर्वन्त्याशातनां स्वसम्यग्दर्श नादिनावापासरूपां ते गुरूणां संबन्धिनीं तन्निमित्तत्वादिति सूत्रार्थः ॥ २ ॥
पगई मंदा वि जवंति एगे, डदरा वि जे सुप्रबुदोववेच्छा || आयारमंतो गुणसुद्वित्र्मा, जे दीलिया सिदिवि नास कुका ॥३॥
( अवचूरिः ) प्रकृत्या खजावेन मन्दा श्रपि सद्बुद्धिरहिता अपि लघवोऽपि चान्येऽमन्दाः सत्प्रज्ञा यपि । जवन्ति इति वाक्यशेषः । किं विशिष्टाः । ये श्रुतबुद्धयुपेता ज्ञानाद्याचारवन्तः । गुणसुस्थितात्मानः संग्रहादिषु गुणेषु सुष्ठु सारं स्थित श्रात्मा ये
Jain Education International
For Private Personal Use Only
www.jainelibrary.org