________________
५४२ राय धनपतसिंघ बदाडुरका जैनागमसंग्रह, नाग तेतालीस (४३) -मा. धिरित्युक्तो द्रव्यसमाधिः । जावसमाधिमाह । जावसमाधिः प्रशस्त जावा विरोधलक्षएश्चतुर्विधः । चातुर्विध्यमेवाह । दर्शनज्ञानतपश्चारित्रेषु । एतद्विषयो दर्शनादीनां व्यस्तानां समस्तानां वा सर्वथा विरोध इति गाथार्थः ॥ उक्तः समाधिः । तदनिधानान्नामनिष्पन्नो निपः । सांप्रतं सूत्रालापक निष्पन्नस्यावसर इत्यादि चर्चः पूर्ववत् । तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणयुतं सूत्रमुच्चारणीयम् । तच्चेदम् । थंजा व त्ति । अस्य व्याख्या । स्तम्नाद्वा मानाद्वा जात्यादिनिमित्तात्क्रोधाद्वा श्रान्तिलक्षणान्मायाप्रमादादिति । मायातो निकृतिरूपायाः प्रमादान्निद्रादेः सकाशात् । किमित्याह । गुरोः सकाश प्राचार्यादेः समीपे विनयमासेवना शिक्षानेदन्निं न शिक्षते नोपादत्ते । तत्र स्तम्नात्कथमहं जात्यादिमान् जात्या दिहीनसकाशे शिक्षामीत्येवं क्रोधात्कचिद्वितयकरणचोदितो रोषाद्वा मायातः शूलं मे क्रियत इत्यादिव्याजेन, प्रमादात्प्रक्रान्तोचितमनबुद्ध्यमानो निद्रा दिव्यासङ्गेन । स्तम्नादिक्रमोपन्यासश्चैवमेवामीषां विनय विघ्नहेतुतामाश्रित्य प्राधान्यख्यापनार्थः । तदेवं स्तम्नादिन्यो गुरोः सकाशे विनयं न शिक्षते । अन्ये तु पठन्ति । गुरोः सकाशे विनये न तिष्ठति, विनये न वर्त्तते । विनयं नासेवत इत्यर्थः । इह च स एव तु स्तम्ना दिर्विनय शिक्षा विघ्नहेतुः । तस्य जडमतेरनू तिनाव इत्यनूतेर्भावोऽनूतिजावः । संपद्भाव इत्यर्थः । किमित्याह । वधाय जवति गुणलक्षणावप्राण विनाशाय जवति । दृष्टान्तमाह । फलमिव कीचकस्य । कीचको वंशस्तस्य यथा फलं वधाय जवति । सति तस्मिंस्तस्य विनाशात्तद्वदिति सूत्रार्थः ॥ १ ॥ जेवि मंदित्ति गुरुं वत्ता, डहरे इमे प्रसुति नचा ॥ दीनंति मिचं पडिवऊमाणा, करंति सायण ते गुरूणं ॥ २ ॥
( वचूरिः ) ये चापि केचन द्रव्यसाधवो मन्दः सत्प्रज्ञाविकल इति गुरुं विदित्वा । महरोऽयमप्राप्तवयाः स्थापितः अल्पश्रुत इति ज्ञात्वा मन्दादिशब्दैर्हीलयति । असूयया महाप्रज्ञस्त्वमित्यादि । मिथ्यात्वं प्रतिपद्यमाना गुरुर्न हीलनीय इति तत्त्वमनवगच्छन्तः । कुर्वन्त्याशातनां ते गुरूणाम् । श्रतो हीलना न कार्या ॥ २ ॥
( अर्थ. ) वली जे यावि इत्यादि सूत्र. (जे यावि के० ) ये चापि एटले जे द्रव्य साधु (गुरुं के० ) गुरुं एटले पोताना गुरुप्रत्ये ( मंदित्ति के० ) मन्द इति एटले 'मंद बे, बुद्धिशाली नथी, श्रागमनी वात युक्तिथी जाणवाने समर्थ नथी ए प्रकारे ( वत्ता के० ) विदित्वा एटले जाणीने तेमज तेवा कंइ कारणथी न्हानी अवस्थामांज पाटे स्थापन करेल गुरुने (इमे के०) इमे एटले या ( महरे के ० ) महरा: एटले काची उमरना बे, तथा ( अप्पा ति के० ) अल्पश्रुता इति एटले अल्पश्रुतना
Jain Education International
For Private Personal Use Only
www.jainelibrary.org