________________
दशवेकालिके नवमाध्ययने प्रथमनदेशकः ।
५४१
ग्मितं स्तोकैरकरैः, अपरुषवागपरुषमनिष्ठुरं तथा अनुविचिन्त्यजाषी स्वालोचितवतेति वाचिको विनयः । तथा अकुशलमनो निरोधः । श्रार्तध्यानादिप्रतिषेधेन कुशलम-. नउदीरणं चैव धर्मध्यानादिप्रवृत्त्येति मानस इति गाथार्थः ॥ श्राह । किमर्थमयं प्रतिरूपविनयः कस्य चैष इत्युच्यते ॥ पडिरूवो खलु विप, पराणुात्तिम मुणेावो ॥
saat विrd नायवो केवलीणं तु ॥ ५० ॥ व्याख्या ॥ प्रतिरूप उचितः खलु विनयः परानुवृत्त्यात्मकः तत्तद्वस्त्वपेक्षया प्राय आत्मव्यतिरिक्तप्रधानानुवृत्त्यात्मको मन्तव्यः । अयं च बाहुल्येन ब्रद्मस्थानाम् । तथाप्रतिरूपो विनयः अपरानुवृत्त्यात्मकः स च ज्ञातव्यः केवलिनामेव । तेषां तेनैव प्रकारेण कर्म विनयनात् । तेषामपीत्वरः प्रतिरूपोऽज्ञात केवलजावानां जवत्येवेति गाथार्थः ॥ उपसंहरन्नाह ॥ एसो ने परिक हिउँ, विrd पडिलरको तिविहो ॥ बावन्नविहिविहाणं, बेंति णासायाविषयं ॥ ९१ ॥ व्याख्या ॥ एषोऽनन्तरोदितो ने नवतां परिकथितो विनयः प्रतिरूपलक्षण स्त्रिविधः कायिकादिः । द्विपञ्चाशद्विधिविधानमेतावत्प्रभेदमित्यर्थः । ब्रुवतेऽनिदधति । ती -
करा अनाशातनाविनयं वक्ष्यमाणमिति गाथार्थः ॥ एतदेवाह ॥ तिङगर सिद्धकुलगण - संघ कियाधम्मनाणनाणीणं ॥ आयरिश्र थेर उना, गणीणं तेरस पयाणि ॥ ए२॥ तीर्थकर सिद्धकुल गणसंघ क्रियाधर्मज्ञानज्ञानिनां तथा आचार्यस्थविरोपाध्यायगणिनां संबन्धीनि त्रयोदश पदानि । अत्र तीर्थकर सिद्धौ प्रसिद्धौ । कुलं नागेन्द्रकुलादि । गणः कोटिकादिः । संघः प्रतीतः । क्रिया स्तिवादरूपा । धर्मः श्रुतधर्मादिः । ज्ञानं मत्यादि । ज्ञानिनस्तद्वन्तः । श्राचार्यः प्रतीतः । स्थविरः सीदतां स्थिरीकरणहेतुः । उपाध्यायः प्रतीतः । गणाधिपतिर्गणिरिति गाथार्थः ॥ एतानि त्रयोदश पदानि श्रनाशातनादिनिश्चतुर्निर्गुणितानि द्विपञ्चाशद्भवन्तीत्याह ॥ श्रणासायणा य जत्ती, बहुमाणा वन्नसंजलपाय ॥ तिगराई तेरस, चग्गुणा होंति बावन्ना ॥ ५३ ॥ व्यख्या ॥ अनाशातना च तीर्थकरादीनां । सर्वथा हीलनेत्यर्थः । तथा जक्तिस्तेष्वेवो चितोपचाररूपा । तथा बहुमानस्तेष्वेवान्तरभावप्रतिबन्धरूपः । तथा च वर्णसंज्वलना तीर्थकरादीनामेव सडूतगुणोत्कीर्तना । एवमनेन प्रकारेण तीर्थकरादयस्त्रयोदश चतुर्गुणा अनाशातनाद्युपाधिनेदेन जवन्ति द्विपञ्चाशद्भेदा इति गाथार्थः ॥ उक्तो विनयः । सांप्रतं समाधिरुच्यते । तत्रापि नामस्थापने कुलत्वादनादृत्य द्रव्यादिसमाधिमाह ॥ दवं जेण व दवेण, समाही आहियं च जं दवं ॥ जावसमाहि चविह, दंसणनाणे तवचरिते ॥ ए४ ॥ व्याख्या ॥ द्रव्यमिति । द्रव्यमेव समाधिः द्रव्यसमाधिः यथामात्रकम विरोधि वा कीरगुमादि । तथा येन वा द्रव्येणोपयुक्तेन समाधिस्त्रिफला दिना तद् द्रव्यसमाधिरिति । तथा श्रहितं वा यद्द्रव्यं समतां तुलारोपितपलशतादिवत्स्वस्थाने । तद् द्रव्यं समा
1
Jain Education International
For Private Personal Use Only
www.jainelibrary.org