________________
५२८ राय धनपतसिंघ बहारका जैनागमसंग्रह, जाग तेतालीस (४३) - मा.
एटले स्त्रीने (न निप्नाए के० ) न निध्यायेत् एटले जुवे नहि. एम करतां पण कदाच स्त्री जोवामां आवे तो साधु जे ते (जस्करं पिव के० ) जास्कर मित्र एटले सूर्य ने जोने जेम तेम स्त्रीने ( दहूणं के० ) दृष्ट्वा एटले जोइने ( दिहिं के० ) दृष्टि एटले पोतानी दृष्टिने (पडिसमाहरे के० ) प्रतिसमाहरेत् एटले शीघ्र पाठी वाले. ॥ ५५ ॥
( दीपिका . ) यतश्च एवं ततः किं कार्यमित्याह । एवंविधामपि नारी साधुर्न निध्यायेत् न पश्येत् । किंभूतां नारीम् । चित्रगताम् । पुनः किंभूतां नारीम् । स्खलंकृताम् अलंकारैः शोजिताम् । उपलक्षणत्वादनलंकृतामपि न निरीक्षेत । कथं चिद्दर्शनयोगेऽपि जाकर मिव सूर्यमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेत् शीघ्रमेव निवर्तयेदिति ॥ ५५ ॥
( टीका. ) यतश्चैवमतः चित्त त्ति सूत्रम् । अस्य व्याख्या | चित्रनित्तिं चित्रगतां स्त्रियं न निरीत न पश्येत् । नारीं वा सचेतनामेव स्खलंकृतामुपलक्षणमेतदनलंकृतां च न निरीक्षेत । कथं चिद्दर्शनयोगेऽपि जास्कर मिवादित्यमिव दृष्ट्वा दृष्टि प्र तिसमाहरेद्वागेव निवर्तयेदिति सूत्रार्थः ॥ ५५ ॥
चपायप लिच्चिन्नं, कन्ननासविगप्पिष्यं ॥
वि वासस्यं नारिं, बंजयारी विवकए ॥ ५६ ॥
( अवचूरिः ) किं बहुना हस्तपादप्रतिविन्नां विकृत्तकर्णनासामपि वर्षशतिकां नारीमेवं विधामपि किं पुनस्तरुणीम्। ब्रह्मचारी चारित्रधनो महाधनीव तस्करान् विवर्जयेत् ॥
( अर्थ. ) हवे बहु शुं कहियें. हब इत्यादि सूत्र. ( बंजयारी के० ) ब्रह्मचारी एटले परिपूर्ण ब्रह्मव्रतना धारण करनार एवा साधु जे ते ( हउपायपलि छिन्नं के० ) प्रतिचिन्न हस्तपादां एटले जेना हाथ पग कपाइ गया बे एवी तथा ( कन्ननास विग - पित्र्यं के० ) विकृत्तकर्णनासां एटले जेना नाक कान पण कपाइ गया बे, एवी तेमज ( वासस्यं वि के० ) वर्षशतिकामपि एटले सो वर्षनी उमरे पूगेली एवी पण ( नारि के० ) नारी एटले स्त्रीने ( विवकए के० ) वर्जयेत् एटले वर्जे. अर्थात् एवी स्त्रीनी साधे पण परिचय विगेरे राखे नहि. ॥ ५६ ॥
( दीपिका . ) किंबहुना ब्रह्मचारी साधुः ईदृशीमपि नारी विवर्जयेत् । किमङ्ग पुनः · तरुणी नारीम् । सुतरामेव विवर्जयेत् । किंविशिष्टां नारीं । हस्तपादपरिचिन्नां यस्या हस्तौ पादौ नौ वर्त्तते । पुनः किंनूतां नारीम् कर्णनासा विकृत्तां कर्णौ नासा च विकृत्ता यस्यास्ताम् । पुनः किंभूतां नारीम् । वर्षशतिकाम् । एतादृशीं वृद्धामपि विर्जयेत् । कः कानिव । महाधनो यथा चौरान् वर्जयेत् ॥ ५६ ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org