SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ दशवैकालिकेऽष्टमाध्ययनम् । (श्रवचूरिः) कथंचिहिसंस्तवेऽपि स्त्रीसंस्तवो न कार्य एव । तत्र कारणमाह । यथा कुकुटपोतस्य कुकुटशिशोर्नित्यं कुललान्मार्जारानयम् । एवमेव ब्रह्मचारिणः साधोः स्त्रीविग्रहात् । विग्रहग्रहणं मृतविग्रहादपि नयख्यापनार्थम् ॥ ५४॥ (अर्थ.) को प्रसंगथी साधु गृहस्थनी साथे परिचय करे तो पण तेणे गृहस्थ स्त्रीनी साथे तो को काले पण परिचय न करवो. तेनुं कारण . जहा इत्यादि सूत्र. (जहा के०) यथा एटले जेम (कुकुडपोबस्स के०) कुकुटपोतस्य एटले कुकडीना बचाने (निच्चं के०) नित्यं एटले निरंतर, हमेशां (कुलल के०) कुललतः एटले बि लाडाथी (जयं के०) नयं एटले नय बे. (एवं रकु के०) एवं खलु एटले एमज (बं. जयारिस्स के०) ब्रह्मचारिणः एटले ब्रह्मचारी एवा साधुने (श्वीविग्गह के) स्त्रीविग्रहात् एटले स्त्रीना शरीरथी नित्य (जयं के०) जयं एटले जय बे. केवल जीवती स्त्रीश्रीज नय ने एम नथी, पण मृत स्त्रीना कलेवरथी पण नय डे एम जणाववाने अर्थे सूत्रमा स्त्रीथी नय बे, एम न कहेतां स्त्रीशरीरथी नय बे एम कह्यु.५४ (दीपिका.) कथंचित् गृहिसंस्तवनावेऽपि स्त्रीसंस्तवो नैव कर्तव्य इत्यत्र कारणमाह । यथा कुक्कुटपोतस्य कुकुटवालस्य नित्यं सर्वकालं कुललतो मार्जारात् नयम् । एवं ब्रह्मचारिणः साधोः स्त्रीविग्रहात् स्त्रीशरीरात् नयम् । विग्रहग्रहणं मृतशरीरादपि जयख्यापनार्थम् ॥५४॥ (टीका.) कथं चिहिसंस्तवनावेऽपि स्त्रीसंस्तवो न कर्तव्य एवेत्यत्र कारणमाह । जह त्ति सूत्रम् । अस्य व्याख्या । यथा कुकुटपोतस्य कुकुटचेक्षकस्य नित्यं सर्वकालं कुललतो मार्जारतो जयम् । एवमेव ब्रह्मचारिणः साधोः स्त्रीविग्रहास्त्रीशरीरालयम् । विग्रहग्रहणं मृतविग्रहादपि नयख्यापनार्थ मिति सूत्रार्थः ॥५४॥ चित्तनित्तिं न निनाए, नारिं वा सुअलंकिअं॥ नरकरं पिव दळूणं, दिहिं पडिसमाहरे ॥५५॥ (श्रवचूरिः ) यतश्चैवमतः चित्रनितिं चित्रगतां स्त्रीं न निध्यायेन्न निरीदेतानारी वा सचेतनां खलंकृतामुपलक्षणमेतदनलंकृतां वा । कथंचिदालोकेऽपि । नास्करमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेत् निवर्तयेदित्यर्थः ॥ ५५॥ (अर्थ.) एम ने माटे चित्तनित्तिं इत्यादि सूत्र.साधु जे ते (चित्तनित्तिं के०)चित्रनित्तिं एटले चित्रामणमां चितारेली स्त्रीने (वा के०) वा एटले तेमज (सुअलंकिङ्गं के०) खलंकृतां एटले सम्यक् प्रकारे अलंकार प्रमुख पहेरेती एवी (नारिं के०) नारी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy