________________
५२२ राय धनपतसिंघ बहादुरका जैनागमसंग्रह, नाग तेतालीस (४३) -मा. आशु शीघ्रं कुप्येद्वा परो रोषकार्यं दर्शयेत् । सर्वशः सर्वास्ववस्थासु तामिबंभूतां न जाषेत जापाम हितगामिनी मुजय लोक विरुद्धा मिति सूत्रार्थः ॥ ४८ ॥
दिहं मियं असंदि, पडिपुन्नं विच्यं जिचं ॥ अयं परमविग्गं, जासं निसिर त्तवं ॥ ४९ ॥
( अवचूरिः ) जाषणोपायमाह । दृष्टामिति दृष्टार्थविषयां स्तोकामसंदिग्धां स्फुटां प्रतिपूर्णां स्वरादिनिः । व्यक्तामलल्लां जितां परिचितामजल्पनशीलां नोचैर्नातिनीचैः । अनु नि नोद्वेगकारिणीं निस्सृजेद्दूयाद् श्रात्मवान् सचेतनः ॥ ४९ ॥
( .) हवे के वचन बोलवं ते कहे बे. दिहं इत्यादि सूत्र. ( अत्तवं के० ) आत्मवान् एटले सचेतन एवा साधु जे ते ( दिहं के० ) दृष्टां एटले पोते जे वात दीवी होय ते संबंधी, ( मिश्रं के० ) मितां एटले परिमित, (संदिऊं के ० ) असंदि - ग्धां एटले संशयरहित अर्थात् जे सांजलवाथी कोइने शंका उत्पन्न न याय एवी, ( प डिपुन्नं के० ) प्रतिपूर्णां एटले जेमांना स्वरव्यंजनादिकनो उच्चार स्पष्ट होवाथी प्रकट एवी, (जि के० ) जितां एटले परिचित एवी, (त्र्यं पिरं के० ) श्रजल्पन - शीलां एटले ऊचे अथवा नीचे न वलगनारी एवी तथा ( अणुविग्गं के० ) अनुद्विनां एटले उद्वेग न उपजावनारी एवी ( जासं के० ) जाषां एटले जाषा प्रत्ये ( नि सिरे के० ) निस्सृजेत् एटले बोले. ॥ ४५ ॥
( दीपिका. ) जाषणस्य उपायमाह । आत्मवान् सचेतनः साधुः ईदृशीं जाषां निसृजेत् ब्रूयाद् । ईदृशीं कीदृशी मित्याह । दृष्टां दृष्टार्थविषयां, पुनर्मितां स्वरूपप्रयोजना - ज्यां स्तोकां, पुनः संदिग्धां शङ्कारहितां, पुनः प्रतिपूर्णां स्वरादिनिः, व्यक्तां प्रकटां, पुनः जितां परिचितां, पुनः प्रजल्पनशीलां न उच्चैर्न नीचैर्लग्नविलग्नां पुनरनुद्विनां न उद्वेगकारिणी मेवंभूतां जाषां साधुर्ब्रूयात् ॥ ४९ ॥
( टीका. ) जाषणोपायमाह । दिहं ति सूत्रम् । अस्य व्याख्या । दृष्टां दृष्टार्थ विषयां मितां स्वरूपप्रयोजनाच्यामसंदिग्धां निःशङ्कितां प्रतिपूर्ण स्वरादिनिर्व्यतामलल्ला जितां परिचितामजल्पनशीलां नोचैर्लनविलग्नामनुद्विग्नां नोद्वेगकारिणी मेवंभूतां 'जाषां निसृजेद्रूयादात्मवान् सचेतन इति सूत्रार्थः ॥ ४५ ॥
न्यायारपन्नत्तिधरं दिठिवायमहिकगं ॥
"
वायविलियं नच्चा, न तं जवदसे मुणी ॥ ५० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org