________________
५१७ राय धनपतसिंघ बहादुरका जैनागमसंग्रह, नाग तेतालीस-(४३) मा.
(टीका.) तथा जोगं च त्ति सूत्रम् । अस्य व्याख्या । योगं च त्रिविधं मनोवाकायव्यापारं श्रमणधर्मे दान्त्यादिलक्षणे युञ्जीतानलस उत्साहवान् । ध्रुवं कालाद्योचित्येन नित्यं संपूर्णं सर्वत्र प्रधानोपसर्जननावेन वा अनुप्रेदाकाले मनोयागमध्ययनकाले वाग्योगं प्रत्युपेक्षणाकाले काययोगमिति । फलमाह । युक्त एवं व्यापृतःश्रम. णधर्मे दश विधेऽर्थं लनते प्राप्नोत्यनुत्तरं नावार्थं ज्ञानादिरूपमिति सूत्रार्थः ॥४३॥
इहलोगपारत्तदिअं,जेणंगल सुग्गइं॥
बहुस्सुअं पकुवासिङा, पुन्निऊवविणिचयं ॥४४॥ (श्रवचूरिः) एतदेवाह । इह लोके परत्र हितं । येनार्थेन ज्ञानादिना गति सुगतिं पारंपर्येण सिकिमित्यर्थः । उपदेशाधिकार उक्तखरूपसाधनोपायमाह । बहुश्रुतमागमवृक्षं पर्युपासीत सेवेत । सेवमानश्च पृछेदर्थ विनिश्चयम् ॥४४॥
(अर्थ.) एज कहे . इहलोग इत्यादि सूत्र. (जेण के०) येन एटले जे ज्ञान प्रमुख वस्तु वडे (इहलोगपारत्तहिकं के०) इहलोकपरत्र हितं एटले अशुन कर्मनो बंध रोकवाथी श्रा लोकने विषे अने शुज कर्मना अनुबंधथी परलोकने विषे पण हित थाय. तथा जे ज्ञानादिक वडे साधु जे ते (सुग्गरं के०) सुगतिं एटले प. रंपराए सिबिरूप गति प्रत्ये (गब के०) गति एटले जाय . हवे झानादि. कनो उपाय कहे जे. साधु जे ते (बहुस्सुझं के) बहुश्रुतं एटले आगमवृक्ष श्रर्थात् श्रागमना पूर्ण जाण एवा आचार्य प्रमुखनी (पञ्जुवासिजा के०) पर्युपासीत ए. टले सेवा करे. तथा सेवा करता (अविणिव्यं के०) अर्थविनिश्चयं एटले अनर्थथी रक्षण करनार आने कल्याणने पमाडनार एवा साधनना निर्णय प्रत्ये (पुडिज के०) पृछेत् एटले पूजे. ॥४४॥
(दीपिका.) पुनरेतदेवाह । श्ह लोके परत्र लोके च हितम् । कथम् । श्ह लोके अकुशलप्रवृत्तिःख निरोधेन परलोके च कुशलानुबन्धत उजयलोकहितमित्यर्थः । येन अर्थेन ज्ञानादिना करणनूतेन साधुः सुगतिं पारंपर्येण सिसिमित्यर्थः ।गति। अथ उपदेशाधिकार उक्तव्यतिकरसाधनस्य उपायमाह । बहुश्रुतमागमवृक्षं साधुः पर्युपासीत सेवेत । तं सेवमानश्च साधुः पृच्छेदर्थ विनिश्चयमपायरदकं कल्याणावहं वा अर्थावितथनाव मिति ॥४४॥
(टीका.) एतदेवाह । इह लोग ति सूत्रम् । अस्य व्याख्या । श्ह लोके परत्र हितम् । इहाकुशलप्रवृत्तिःख निरोधेन परत्र कुशलानुबन्धत उजयलोकहित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org