SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ दशवैकालिकेऽष्टमाध्ययनम् । ५१७ के०) सदा एटले निरंतर (सप्लायमि के०) स्वाध्याये एटले स्वाध्यायने (सप्लायने) विषे ( र के०) रतः एटले आसक्त एवो थाय. ॥४२॥ - (दीपिका.) पुनः किंच साधुः निखां च न बहु मन्येत न प्रकामशायी स्यात् । पुनः स साधुः प्रहासमतीवहासरूपं विवर्जयेत् । पुनः परस्परं कथासु राहस्यिकीषु न रमेत । तर्हि किं कुर्यादित्याह । स्वाध्याये वाचनादौ रतः तत्परः स्यात् सदा ॥ ४२ ॥ (टीका ) किंच निदं च त्ति सूत्रमस्य व्याख्या । निखां च न बहु मन्येत । न प्रकामशायी स्यात् । स प्रहासं चातीवहासरूपं विवर्जयेत् । मिथःकथासु राहस्यिकीषु न रमेत । स्वाध्याये वाचनादौ रतः सदा एवंचूतो नवेदिति सूत्रार्थः ॥ ४२ ॥ जोगं च समणधम्ममि, मुंजे अनलसो धुवं॥ जुत्तो असमणधम्ममि, अहं लद अणुत्तरं॥४३॥ (अवचूरिः) योगं त्रिविधं मनोवाकायव्यापारं दान्त्यादिलक्षणे युञ्जीत । श्रनलस उत्साहवान् ध्रुवं नित्यमौचित्येन कालादौ अनुप्रेदायां मनोयोगमध्ययने वाग्योगं प्रत्युपेक्षणायां काययोगमिति युक्त एवं व्यापृतः श्रमणधर्मे दश विधे अर्थ लनतेऽनुत्तरं केवलज्ञानरूपमिति ॥४३॥ (अर्थ.) तथा जोगं च श्त्यादि सूत्र. (धुवं के०) ध्रुवं एटले नित्य, सदाकाल (अनलसो के०) श्रनलसः एटले आसस्यरहित अर्थात् उत्साहवाला एवा साधु जे ते (समणधम्मम्मि के०) श्रमणधर्म एटले दश प्रकारना साधुधर्मने विषे (जोगं के०) योगं एटले पोताना मन वचन कायाना योग प्रत्ये (मुंजे के०) युञ्जीत एटले जोडे. कारण के, (समणधम्ममि के) श्रमणधर्मे एटले दांतिप्रमुख दश प्रकारना साधुधर्मने विषे (जुत्तो के०) युक्तः एटले जोडेला एवा साधु जे ते (अणुत्तरं के०) अनुत्तरं एटले सर्वोत्कृष्ट एवा (अहं के०) अर्थ एटले ज्ञान प्रमुख वस्तु प्रत्ये ( लहर के०) लजते एटले पामे . ॥ ४३ ॥ ( दीपिका.) एवं योगं च त्रिविधं मनोवाकायव्यापारं श्रमणधर्मे दान्ति प्रमुखलक्षणे युञ्जीत । किनूतः साधुः । अनलस उत्साहवान् ध्रुवं कालादीनामौ. चित्त्येन नित्यं संपूर्ण सर्वत्र प्रधानोपसर्जननावेन वा अनुप्रेदाकाले मनोयोगम् , अध्ययनकाले वाग्योगं, प्रत्युपेदणाकाले काययोगमिति । फलमाह । युक्त एवं व्यापृतः कुत्र श्रमणधर्मे दश विधे लजते अर्थं प्राप्नोत्यनुत्तरं नावार्थं ज्ञानादिरूपमिति ४३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy