SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ ५१६ राय धनपतसिंघ बहाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. यवा ज्ञान विगेरेथी पोताना करतां अधिक एवा श्राचार्य प्रमुखने विषे (विणयं के०) विनयं एटले श्रन्युबान प्रमुख विनय प्रत्ये (पयुंजे के०) प्रयुञ्जीत एटले करे. तथा (धुवसीलयं के) ध्रुवशीलतां एटले अढारसहस्रशीलांगपालनरूप जे शीलने विषे दृढता ते प्रत्ये (सययं के०) सततं एटले निरंतर (न हावश्जा के०) न हापयेत् एटले बोडे नहि. तेमज (कुम्मु व के०) कूर्म श्व एटले काब्बानी पेठे (अहीणपसीणगुत्तो के०) आलीनप्रलीनगुप्तः एटले पोताना अंगोपांग प्रत्ये सम्यकप्रकारे गुप्त राखीने (तवसंजमम्मि के०) तपःसंयमे एटले तपस्या जेमा प्रधान ने एवा संयमने विषे (परकमिजा के) पराक्रमेत एटले प्रवृत्त थाय. ॥ ४ ॥ (दीपिका. ) यतश्चैवमतः कषायनिग्रहार्थमिदं कुर्यादित्याह । साधुः रत्नाधिकेषु चिरदीक्षितादिषु विनयमन्युबानादिरूपं प्रयुञ्जीत । पुनः ध्रुवशीलतामष्टादशशीलासहस्रपालनरूपां सततं निरन्तरं यथाशक्ति न हापयेत् । पुनः कूर्म श्व कलपवत् बालीनप्रलीनगुप्तः अङ्गानि उपांगानि च सम्यक संयम्य इत्यर्थः । पराक्रमेत प्रवर्तेत तपःसंयमे तपःप्रधाने संयम इति ॥४१॥ (टीका.) यत एवमतः कषाय निग्रहार्थमिदं कुर्यादित्याह । रायणिए त्ति । रत्नाधिकेषु चिरदीक्षितादिषु विनयमन्युडानादिरूपं प्रयुञ्जीत।तथा ध्रुवशीलतामष्टादशशीलाङ्गसहस्रपालनरूपां सततमनवरतं यथाशक्ति न हापयेत्। तथा कूर्म श्व कप वालीनप्रलीनगुप्तः अङ्गोपाङ्गानि सम्यक संयम्येत्यर्थः । पराक्रमेत प्रवर्तेत तपःसंयमे तपःप्रधाने संयम इति सूत्रार्थः ॥४१॥ निदं च न बहु मन्निका, सप्पहासं विवजए॥ मिदो कहादिं न रमे, सप्लायमि र सया॥४२॥ (अवचूरिः) निसां च न बहु मन्येत न प्रकामशायी स्यात् । स प्रहासमतीव हा. सरूपं विवर्जयेत् । मिथःकथासु राहस्यिकीषु न रमेत । स्वाध्याये रतः सदा नवेत् ॥३२॥ (अर्थ.) वली निदं इत्यादि सूत्र. साधु जे ते ( निदं के०) नियां एटले निता प्रत्ये (न बहु मन्निजा के०) न बहु मन्येत एटले घणुं मान आपे नहि, अर्थात् घणी निमा (ऊंघ ) लिये नहि. तथा (सप्पहासं के०) सप्रहासं एटले जेमा हा. सी (मस्करी) घण। होय एवा वचन प्रत्ये (विवजए के०) विवर्जयेत् एटले वर्जे. तेमज (मिहो कहाहिं के०) मिथः कथासु एटले माहोमाहे एकांतमां बानी वातो करवामां (न रमे के०) न रमेत एटले रमी रहे नहि. तो शुं करे ते कहे . (सया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy