________________
दशवैकालिकेऽष्टमाध्ययनम् ।
થય (अर्थ.) हवे क्रोध प्रमुख चार कषाय परलोकने विषे पण अनर्थ उत्पन्न करे एम कहे. कोहो इत्यादि सूत्र. (अणिग्गहीया के) अनिगृहीतौ एटले पोताना वशमा ( ताबामा) न राखेला एवा ( कोहो के०) क्रोधः एटले क्रोध (श के०) च एटले थने (माणो के०) मानः एटले अहंकाररूप मान तथा (पवढमाणा के०) प्र. वईमानौ एटले वृद्धि पामता एवा (माया के०) माया एटले वक्रतारूप माया (श्र के०)च एटले अने (लोजो के०) लोनः एटले लोन मली (चत्तारि के०) चत्वारः एटले चार (कसिणा के०) कृत्स्नाः एटले संपूर्ण, अथवा कृष्णाः एटले अशुज कर्मना कारणरूप होवाथी काला, अथवा क्विष्टाः एटले क्लेशवाला एवा (एए कसाया के०) एते कषायाः एटले श्रा कषाय जे ते (पुणप्नवस्स के०) पुनर्नवस्य एटले पुनर्जन्म. रूप वृक्षना (मूलाई के०) मूलानि एटले मूल प्रत्ये. (सिंचंति के०) सिञ्चन्ति एटले सिंचे बे. अर्थात् चारे कषाय परलोकने विषे जन्ममरणरूप संसारना कारण बे.॥४०॥
(दीपिका.) क्रोधादीनामेव परलोके कष्टमाह । एते कषायाः चत्वारोऽपि पुनर्जवस्य पुनर्जन्मवृक्षस्य मूलानि तथाविधकर्मरूपाणि सिञ्चन्ति । श्रशुजनावजलेनेति शेषः। किंजूताः कषायाः। कृत्स्नाः संपूर्णाः कृष्णा वा क्विष्टाः । के। कषायाः क्रोधश्व मानश्च एतौ छावनिगृहीतौ उवृंखलौ । माया च लोनश्च एतौ छौ विवर्धमानौ वृर्षि गन्छन्तौ सन्तौ ॥ ४० ॥
(टीका.) क्रोधादीनामेव परलोकापायमाह । कोहो त्ति सूत्रम् । अस्य व्याख्या । क्रोधश्च मानश्चानिगृहीतौ उल्लूंखलौ माया च लोजश्च विवर्धमानौ च वृधि गछन्तौ चत्वार एते क्रोधादयः कृत्स्नाः संपूर्णाः कृष्णा वा क्लिष्टाः कषायाः सिञ्चन्ति श्रशुजनावजलेन मूलानि तथा विधकर्मरूपाणि पुनर्जवस्य पुनर्जन्मतरोरिति सूत्रार्थः ४०
रायणिएसु विणयं पजे, धुवसीलयं सययं न दावश्का ॥
कुम्मुत्व अल्लीपपली गुत्तो,परक्कमिका तवसंजमंमि॥४१॥ (श्रवचूरिः) यत एवमतस्तन्निग्रहार्थमिदं कुर्यात् । रत्नाधिकेषु चिरदीक्षितेषु विनयमन्युबानादिकं प्रयुञ्जीत । ध्रुवशीलतामष्टादशसहस्रशीलाङ्गरूपां न हापयेत्सततं कूर्म व आलीनप्रलीनगुप्तः। अङ्गोपाङ्गानि संयम्येत्यर्थः । पराक्रमेत प्रवर्त्तत तपःसंयमे तपःप्रधाने संयमे ॥४१॥
(थर्थ.) एम जे माटे कषायोने जितवाने अर्थे था उपाय करवो, एम कहे बे. रायणिए इत्यादि सूत्र. साधु जे ते (रायणिएसु के०) रत्नाधिकेषु एटले दीदाथी श्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org