________________
५१० राय धनपतसिंघ बहादुरका जैनागमसंग्रह, नाग तेतालीस (४३)-मा.
अमोघं एटले फोगट नहि अर्थात् फलवालुं एवं ( कुता के० ) कुर्यात् एटले करे. प्राचार्यनुं वचन फोगट नहि जवा देवुं, फलवालुं करवुं एम कयुं. ते शी रीतें ते क ed. (वायाए bo) वाचा एटले वाणीवडे ( तं के० ) तत् एटले ते श्राचार्यना वचन प्रत्ये ( परिगिन के० ) परिगृह्य एटले 'हाजी' कही अंगीकार करीने (कम्मु
के० ) कर्मणा एटले हस्तपादादिकनी क्रियावडे ( जववायए के० ) उपपादयेत् एटले संपादन करे, अर्थात् आचार्यजीए कर्तुं होय ते प्रमाणे करे. ॥ ३३ ॥
( दीपिका . ) पुनराह । साधुः श्राचार्याणां वचनमिदं कुर्वित्या दिरूपममोघं सफलं कुर्यात् । एवमित्यङ्गीकारेण । किंनूतानामाचार्याणां महात्मनां श्रुतादि निर्गुणैस्तद्वचनं परिगृह्य वाचा एवमिति श्रङ्गीकारेण कर्मणा उपपादयेत् क्रियया संपादयेत् ॥३३॥
( टीका. ) तथा अमोहं ति सूत्रम् । अमोघमवन्ध्यं वचनमिदं कुर्वित्यादिरूपं कुर्यादित्येवमन्युपगमेन । केषामित्याह । श्राचार्याणां महात्मनां श्रुतादिनिर्गुणैस्तत्परिगृह्य वाचा एवमित्यन्युपगमेन कर्मणोपपादयेत् । क्रियया संपादयेदिति सूत्रार्थः ॥ ३३ ॥ धुवं जीवि नच्चा, सिद्धिमग्गं विद्याणिया ॥ विप्रिटिक नोगेसु, यानं परिमित्रयप्पणो ॥ ३४ ॥
( अवचूरिः) ध्रुवमनित्यं जीवितं ज्ञात्वा सिद्धि मार्गं सम्यग्विज्ञानादिरूपं विज्ञाय विनिवर्त्तेत जोगेज्य एवमप्यायुः परिमितं शतवर्षीणमात्मनो विज्ञाय निवर्तेत ॥ ३४ ॥
(अर्थ) धुवं इत्यादि सूत्र साधु जे ते पोताना (जीविां के० ) जीवीतं एटले आयुष्यप्रत्ये (अधुवं के० ) अध्रुवं एटले क्षणिक, घडी एकमां विनाश पामे एवं (नच्चा के० ) ज्ञात्वा एटले जाणीने तथा ( सिद्धिमग्गं के० ) सिद्धिमार्ग एटले ज्ञानदर्शनचारित्ररूप मोक्षमार्ग प्रत्ये ( विद्याणिया के० ) विज्ञाय एटले जाणीने तेज कदाच ( अपणो के० ) आत्मनः एटले पोतानुं ( आनं के० ) आयुः एटले आयुष्य पूरुं होय तो पण ते ( परिमिश्रं के० ) परिमितं एटले सो वर्ष प्रमुख प्रमाणवालुंज बे एवं जाणीने ( जोगेसु के० ) जोगेन्यः एटले कर्मबंधना हेतु एवा विषया जोगी ( विषय हि के० ) विनिवर्तेत एटले निवृत्त याय, दूर रहे. ॥३४॥
( दीपिका . ) पुनराह साधुः । जोगेभ्यः कर्मबन्धस्य हेतुन्यः निवर्त्तेत । किं कृत्वा । जीवितमधुवमनित्यं मरणासन्नं ज्ञात्वा । पुनः किं कृत्वा । सिद्धिमार्गं सम्यग्दर्शनचारित्रलक्षणं विज्ञाय । तथा ध्रुवमपि श्रायुः परिमितं संवत्सरशतादिमानेन विकाय आत्मनो निवर्त्तेत जोगेभ्य इत्यर्थः ॥ ३४ ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org