________________
५०४ राय धनपतसिंघ बहाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. खपदादौ श्रुत्वा जिनशासनं क्रोधविपाकप्रतिपादकं वीतरागवचनम् । जहा चहिंगणेहिं, जीवा असुरत्ताए कम्मं करेंति । तं जहा । कोहसीलयाए पाहुडसीलयाए जहा ठाणे जाव जंमं मए एस पुरिसे अमाणी मिळादिही अकोस हण वा तं ण मे एस किंचि अवरन त्ति । किंतु मम एयाणि वयणिद्याणि कम्माणि अवरति त्ति । सम्ममहियासमाणस्स निजारा एवं नविस्स त्ति सूत्रार्थः ॥ २५॥
कन्नसुकेहिं सद्देटिं, पेमं नानिनिवेसए॥
दारुणं ककसं फासं, काएण अदिवासए ॥१६॥ (श्रवचूरिः) कर्णसौख्यहेतवः कर्णसौख्याः शब्दा वेणुवीणा दिसंबंधिनस्तेषु प्रेम रागं नानिनिवेशयेत् । दारुणमनिष्टं कर्कशं कठिनस्पर्शमुपनतं । कायेनाधिसहेत । न तत्र द्वेषं कर्यात् । अनेनाद्यंतयो रागद्वेषनिराकरणेन सर्वेन्द्रिय विषयेषु रागद्वेषप्रतिषेधो वक्तव्यः ॥२६॥
(अर्थ.) तेमज कन्नसुकेहिं इत्यादि सूत्र. साधु जे ते ( कन्नसुरके हिं के०) कर्णसौख्यैः एटले श्रवणेंजियने सुख उपजावनारा एवा ( सद्देहिं के०) शब्दैः एटले वेणु वीणा प्रमुख वाद्या दिकना शब्द सांजली तेना उपर (पेमं के०) प्रेम एटले प्रेमराग प्रत्ये (नानिनिवेसए के०) नानिनिवेशयेत् एटले न करे. तथा (दारुणं के०) दारुणं एटले अनिष्ट एवा तथा ( कक्कसं के०) कर्कशं एटले कठिन एवा (फासं के) स्पर्श एटले प्राप्त थएल स्पर्शादिक प्रत्ये ( अहिासए के० ) अधिसहेत एटले सहन करे. अर्थात् इष्ट अथवा अनिष्ट इंडिय विषय उपर रागडेष न करे. ॥ २६ ॥
(दीपिका.) पुनः किंच। साधुः शब्देषु वेणुवीणासंबंधिषु न प्रेम अनिनिवेशेयत् । न तेषु रागं कुर्यादित्यर्थः। किंजूतेषु शब्देषु । कर्णयोः सौख्य हेतुषु । पुनः किं० साधुः। स्पर्श प्राप्तं सन्तं कायेन अतिसदेत न तत्र वेषं कुर्यात् । किंनूतं स्पर्शम् । दारुणं रौजमनिष्टमित्यर्थः। पुनः किं स्पर्शम्। कर्कशं कग्निम् । अनेन आद्यंतयोध्यो रागद्वेषयोः निवारणेन सर्वेन्द्रिय विषयेषु रागषप्रतिषेधो वक्तव्यः ॥२६॥
(टीका.) तथा कम ति सूत्रम् । कर्णसौख्यहेतवः कर्णसौख्याः शब्दा वेणुवीणा'दिसंबन्धिनस्तेषु प्रेम रागं न अनिनिवेशयेत् न कुर्यादित्यर्थः। तथा दारुणमनिष्टं ककशं कठिनं स्पर्शमुपनतं सन्तं कायेनातिसहेन्न तत्र छेषं कुर्या दित्यनेनाद्यन्तयोरागवेषनिराकरणेन सर्वेन्द्रियविषयेषु रागद्वेषप्रतिषेधो वेदितव्य इति सूत्रार्थः ॥ २६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org