SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ ५०३ दशवैकालिकेऽष्टमाध्ययनम् । यतः । असंबद्धः गृहस्थैः नलिनीपत्रोदकवत् । एवंजूतः सन् नवेत् जगनिश्रितः चराचरसंरक्षणप्रतिबकः ॥२४॥ (टीका.) संनिहिं ति सूत्रम् । संनिधिं च प्रानिरूपितखरूपं न कुर्यात् । अणुमात्रमपि स्तोकमपि संयतः साधुः । तथा मुधाजीवीति पूर्ववत् । असंबद्धः पद्मिनीपत्रोदकवगृहस्थैः। एवंनूतः सन् नवेजगन्नित्रितश्चराचरसंरक्षणप्रतिबद्ध इति सूत्रार्थः ॥५॥ लूदवित्ती सुसंतुळे, अप्पिने सुदरे सिया॥ आसुरत्तं न गबिडा, सुच्चा णं जिणसासणं ॥२५॥ (श्रवचूरिः) रूदैर्ववचणकादिनिवृत्तिर्यस्येति । सुसंतुष्टो येन तेन वासंतोषगामी अपेठो न्यूनोदरतयाऽल्पाहारः अल्पेठत्वा निदादौ सुनरः स्यात् । श्रासुरत्वं क्रोधजावं न गछेत् । श्रुत्वा जिनशासनं क्रोधविपाकप्रतिपादकमचनम् ॥ २५॥ (अर्थ.) वली लूह वित्ती इत्यादि सूत्र. साधु जे ते (बूद वित्ती के०) रूदवृत्तिः एटले वाल, चोला प्रमुख लूखो श्राहार करनारा, (सुसंतुझे के०) सुसंतुष्टः एटले घणा संतोषी, (अपिछे के०) अदपेन्नः एटले ऊनोदरी विगेरे कारणने लीधे थप श्छा वाला अने (सुहरे के ) सुजरः एटले सुखथी कोश्ने पण उपजव थया विना जेमनुं नरण पोषण थाय एवा (सिश्रा के०) स्यात् एटले होय. तेमज साधु जे ते (जिणसासणं के०) जिनशासनं एटले क्रोधना परिणाम केहनार जिनशास्त्र प्रत्ये (सुच्चा के०) श्रुत्वा एटले सांजलीने (आसुरत्तं के०) आसुरत्वं एटले क्रोध प्रत्ये (न गछिका के०) न गछेत् एटले न जाय.॥२५॥ (दीपिका.) किं साधुः। श्रासुरत्वं चक्रोधजावं न गछेत् । किं कृत्वा । जिनशासनं श्रुत्वा । कचित् स्वपदादो क्रोधविपाकप्रतिपादकं वीतरागवचनमाकण्ये । किं साधुः। रूदवृत्तिः रूदैर्ववचणकादिनिवृत्तिरस्य इति रूदवृत्तिः। पुनः किंनूतः साधुः । सुसंतुष्टः येन केन संतोषगामी । पुनः किं साधुः श्रपेडः न्यूनोदरतया श्राहारपरित्यागी सुजरः स्यात् अल्पेठत्वात् । एवं निदादौ इति फलं प्रत्येकं वा स्यादिति क्रियायोगः । रूक्षवृत्तिः स्यात् इति ॥ २५॥ - (टीका.) किंच खूह त्ति सूत्रम् । अस्य व्याख्या। रूदैर्वक्षचणकादिनिवृत्तिरस्येति रूक्षवृत्तिः । सुसंतुष्टो येन वा तेन वा संतोषगामी। अल्पेडो न्यूनोदरतया. हारपरित्यागी सुजरः स्यात् । अल्पेठत्वादेव मुनिदादाविति । फलं प्रत्येकं वा स्यादिति क्रियायोगः । रूनवृत्तिः स्यादित्यादि । तथा आसुरत्वं क्रोधनावं न गत्कचित् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy