________________
४०४ राय धनपतसिंघ बढ़ापुरका जैनागमसंग्रह, जाग तेतालीस (४३)-मा.
( दीपिका . ) कानि पुनस्तानि अष्टौ इत्याह । कतराणि तानि अष्टौ सूक्ष्माणि । यानि दयाधिकारित्वस्य छाजावजयात् पृछेत् संयतः । अनेन दयाधिकारिण एवंविधेषु प्रयत्नविधिमाह । स हि श्रवश्यं तदुपकारकाण्यपकारकाणि च पृछति तत्रैव जावप्रतिबन्धादिति । श्रमूनि च तानि श्रनन्तरवक्ष्यमाणानि श्राचक्षीत विचक्षण इत्यनेनापि एतदेवाह । मर्यादावर्तिना तज्ज्ञेन तत्प्ररूपणा कार्या । एवं हि श्रोतुः तडुपादेय बुद्धिर्भवति । अन्यथा तु विपर्यय इति ॥ १४ ॥
1
( टीका. ) यह । कयराणित्ति सूत्रम् । कतराष्यष्टौ सूक्ष्माणि, यानि दयाधिकारित्वानावनयात् पृछेत्संयतः । अनेन दयाधिकारिण एव एवंविधेषु यत्नमाह । सह्यवश्यं तडुपकारकाण्यपकारकाणि च पृष्ठति । तत्रैव जावप्रतिबन्धादिति । श्रमूनि तानि न न्तरं वक्ष्यमाणानि मेधावी श्राचीत विचक्षण इत्यनेनाप्येतदेवाह । मर्यादावर्तिना तज्ज्ञेन तत्प्ररूपणा कार्या । एवं हि श्रोतुस्तत्रोपादेयबुद्धिर्भवत्यन्यथा विपर्ययः सूत्रार्थः १४ सिहं पुप्फसुहुमं च, पापुत्तिंगं तदेव य ॥
पगं बीहरिं च, अंडसुहुमं च मं ॥ १५ ॥
( अवचूरिः ) स्नेह सूक्ष्म मवश्याय हिम मिहिका करकहरतनुरूपम् । पुष्पसूक्ष्मं वटोडुम्बराणां पुष्पाणि । तानि तद्वर्णानि सूक्ष्माणि इति नालक्ष्यन्ते । प्राणसूक्ष्ममनुद्धरिः कुंथुः । स हि चलन्नेव विजाव्यते न स्थितः । सूक्ष्मत्वात् । उत्तिंगसूक्ष्मं की टिकानगरम् । तत्र की टिका : सूक्ष्मत्वादन्येऽपि च स्युः । पनक सूक्ष्मं पञ्चवर्णा फुल्लिकाष्ठादिषु । बीजसूक्ष्ां शाल्या दिसूक्ष्म बीजस्य मुखमूले कणिका । या लोके तुषमुखमुच्यते । नहीति प्रसिद्धिः । हरितसूक्ष्मं नवोत्पन्नं पृथिवीसमानमेव । एमसूक्ष्मं चाष्टममिति । मक्षिकाकी टिका होलिकाब्राह्मणी कृकलासाद्यएमकम् । यत्राह परः । षड्जीव निकाध्ययने विस्तरेण महाचारकथायां संदेपेण षट्जीवनिकायरक्षा उक्ता । साधुना किंपुनरुक्तेत्युच्यते । चारित्रं च षड्जीव निकाय र वातोऽत्रापि तत्प्रख्यापनार्थं पुनरुक्तेऽपि न दोषः ॥ १५ ॥
( अर्थ. ) हवे ते घाव सूक्ष्मजीवरूप वस्तु नामनिर्देश वडे कहे बे. सिणेह इत्यादि सूत्र. १ ( सिणेह के० ) स्नेहसूक्ष्मम् एटले स्नेह सूक्ष्म ते धुंअर, हिम, करा विगेरे. २ ( पुप्फसुमं के० ) पुष्पसूक्ष्मम् एटले पुष्पसूक्ष्म ते वड, उंबर इत्यादिकनां फूल के जे पूर्ण अने सूक्ष्म होवाथी देखाता नथी ते, ३ ( पाण के० ) प्राणी एटले प्राणि सूक्ष्म ते चालता जातो छाने बेठा न जातो एवो कुंथु नामक सूक्ष्म जीव, ४ ( उत्तिंगं ० ) उत्तिंगं एटले जेमां की डियो ने बीजा पण जीव होय बे,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org