________________
दशवैकालिकेऽष्टमाध्ययनम् ।
४ए३ (अर्थ.) स्थूल जीवनी यतना कही. हवे सूक्ष्म जीवनी कहे . अह इत्यादि सूत्र. (संजए के०) संयतः एटले साधु जे ते (बह के०) श्राप (सुहुमार के०) सूदमाणि एटले सूक्ष्म वस्तु प्रत्ये ( पेहा के०)प्रेक्ष्य एटले जाणीने (वास के०) थासीत एटले बेसे, (चिह के०) तिष्ठेत् एटले उन्ना रहे, (वा के०) अथवा (सएहि के० ) शयीत एटले सुश् रहे. ते आठ वस्तु कश् ते लक्षणथी कहे . साधु जे ते (जाइ के०) यानि एटले जे आठ वस्तु प्रत्ये (जाणित्तु के०) ज्ञात्वा एटले जाणीने (नूएसु के०) नूतेषु एटले जीव संबंधी ( दयाहिगारी के ) दयाधिकारी एटले दयानो अधिकारी थाय बे. ॥ १३ ॥
(दीपिका.) उक्तः स्थूल विधिः । सूक्ष्म विधिमाह । संयतः साधुः अष्टौ सूक्ष्माणि अग्रे वक्ष्यमाणानि प्रेक्ष्य निरीक्ष्य उपयोगत आसीत तिष्ठेत् शयीत वेति योगः। किंजूतानि सूक्ष्माणि इत्याह । यानि ज्ञात्वा संयतो झपरिझया प्रत्यारख्यानपरिशया च नूतेषु दयाधिकारी नवति । अन्यथा दयाधिकार्येव न स्यात् । तानि प्रेक्ष्य तजहित एव श्रासनादि कुर्यात् । अन्यथा तेषां सातिचारतेति ॥१३॥
(टीका.) उक्तः स्थूल विधिः । सूक्ष्म विधिमाह । हत्ति सूत्रम् । अष्टौ सूक्ष्माणि वक्ष्यमाणानि प्रेक्ष्योपयोगत श्रासीत्तिष्ठेलयीत वे ति योगः। किवि शिष्टानीत्याह । यानि झात्वा संयतो झपरिझया प्रत्याख्यानपरिझया च दयाधिकारी नूतेषु नवत्यन्यथा दयाधिकार्येव नेति तानि प्रेय तसहित एवासनादीनि कुर्यादन्यथा तेषां सातिचारतेति सूत्रार्थः ॥ १३ ॥
कयराइं अह सुहुमाई, जाई पुखिक संजए ॥
इमाई ताई मेदावी, अारिकऊ विकणो ॥ १४ ॥ (श्रवचूरिः ) कतराणि तान्यष्टौ सूदमाणि । यानि दयाधिकारित्वानवदयाछा पृछेत् संयतः। अमूनि तान्यग्रे वदयमाणानि मेधावी मर्यादावर्ती श्राचदीत विचक्षणः॥१४॥
(अर्थ.) हवे शिष्य गुरुने प्रश्न करे . कयराणि इत्यादि सूत्र. ( संजए के०) संयतः एटले साधु जे ते दयानो अधिकारी थवाने अर्थे (जाई के० ) यानि एटले जे श्राठ सूमने (पुचिज के ) पृजेत् एटले पूजे. गुरु कहे . ( मेहावी के०) मेधावी एटले बुझिशाली एवो (विश्ररकणो के० ) विचक्षणः एटले विचदण पुरुष जे ते (श्माई के०) श्मानि एटले आ ( ताई के०) तानि एटले ते श्राप वस्तु प्रत्ये (श्राइकिङ के० ) आचदीत एटले कहे. ॥ १४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org