________________
दशवेकालिके प्रथमाध्ययनम् ।
४३.
ज्ञेन साधुना तत्स्थापनाया नयान्तरमतापेक्षया सव्य निचारं हेतुमनिधाय प्रतिपक्षनयमतानुसारतः तथा समर्थनीयः यथा सम्यगनेकान्तवादप्रतिपत्तिर्भवतीति । श्राह । उदाहरणभेदस्थापना धिकार चिन्तायां सव्य निचार हेत्व निधानं किमर्थमिति । उच्यते । तदाश्रयेण नूयसामुदाहरणानां प्रवृत्तेस्तदन्वितं चोदाहरणमपि प्राय इति ज्ञापनार्थमल प्रसङ्गेन । निहितं स्थापना कर्मद्वारमधुना प्रत्युत्पन्न विनाशद्वारम निधातुकाम याह ॥ होंति पकुप्पन्न विणा - सांमि गंधविया उदाहरणं ॥ सीसो वि कत्थइ जइ, नोवधिच तो गुरुणा ॥ ६८ ॥ व्याख्या || जवन्ति प्रत्युत्पन्नविनाशे विचायें गांधर्विका उदाहरणं लौकिकमिति । तत्र प्रत्युत्पन्नस्य वस्तुनो विनाशनं प्रत्युत्पन्नविनाशनं तस्मिन्निति समासः । गान्धका उदाहरणमिति यडुक्तं तदिदम् । जहा एगंमि नयरे एगो वायि तस्स बहुया जइणी जाणिद्या जाउद्याया य । तस्स घरसमीवे राजलया गंधविया संगीयं करेंति दिवसस्स तिन्नि वारे । ता वणियम हिलाउ ते संगीयससुगंध नोववन्नार्ड किंवि कम्मादाणं न करेंति । पञ्छा ते वाणियएए चिंतियं । जहा विणा एयाउ त्ति को उवा होद्या जहान विएस्संति त्ति काउं मित्तस्स कहियं । ते जन्न | अप्पणो घरसमीवे वाणमंतरं करावे हि । तेण कथं । तादे पाडहियाणं रूपए दानं वायवे । जाहे गंधविया संगीययं याढवेंति । ताहे ते पाडहिया पडदे दिति । वंसादिणो य फुसंति । गायंति य । ताहे तेसिं गंधवियाणं विग्धो जा। पडहसद्देण य ण सुबइ गीयसदो । तनुं ते राजले जव हिया । वाणि सदावि । किं विग्धं करे सति । मम घरदेवो अहं तस्स तिन्नि वेला पडदे दवावेमि । ताहे ते नणिया । ae aa re किं देवस्स दिवेदिवे अंतराश्यं कद्यई । एवं यरि वि सी - सेसु गारी अनोववद्यमाणेसु तारिसो उवा कायो । जहा तेसिं दोसस्स तस् शिवारणा हवइ । मा ते चिंता दिएहिं एयरपडणा दिए अवाए पावेति । उक्तं च । चिंते दहुमि, दीहं णीससइ तह जरो दाहो || जत्तारोयगमुच्छा, उम्मत्तो व या
1
इ मरणं ॥ पढमे सोयइ वेगे, दहुं तं गवई विश्यवेगे ॥ णीसस तश्यवेगे, श्ररुह जरो चंमि । डन पंचमवेगे, बहे जत्तं न रोयए वेगे ॥ सन्त मियं मय मुठा, अहमए होइ उम्मत्तो ॥ एवमे ण याण किं वि, दसमे पाणेहिं मुच्चइ मणूसो ॥ एएसिमवायाणं सीसे रकंति आयरिया ॥ परलोश्या वाया, जग्गपइला पडंति नर
सु ॥ लहं ति पुणो बोहिं, हिंमंति य जवसमुहं मि ॥ मुमेवार्थं चेतस्यारोप्याह । शियोsपि विनेयोऽपि क्वचिद्विलयादौ । यदी त्यन्युपगमदर्शने । अन्युपपद्येत निष्वङ्गं कुर्यादित्यर्थः । तत्र गुरुणा श्राचार्येण । किम् | गाथा ॥ वारेय उवाएण, जइ वा वाऊलिने वदेवाह । सविन जावा, किं पुण जीवो सवोत्तध्वो ॥६८॥ व्याख्या ॥ वारयितव्यो
Jain Education International
For Private Personal Use Only
www.jainelibrary.org