________________
४२ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. संन्बधः। एवं तु हं आयेत्यादिगाथयोपायत एवात्मास्तित्वमनिधायाधुनोपायत एव सुखपुःखादिनावसंगतिनिमित्तं नित्यानित्यैकान्तपक्षव्यवछेदेनात्मानं परिणामिनमनिधित्सुराह । जह वस्सा गाथा । व्याख्या पूर्ववत् ॥ एवं सउ जीवस्स वि, दवाईसंकमं पडुच्चा उ॥परिणामो साहिद्यश, पच्चरकेणं परोके वि ॥ पूर्वाई पूर्ववत् पश्चार्धनावना पुनरियम्।नोकान्तनित्यानित्यपदयोदृष्टापि अव्यादिसंक्रान्तिदेवदत्तस्य युज्यते।श्त्यतस्तन्नावान्यथानुपपत्त्यैव परिणामसिफिरिति।उक्तं च ॥ नार्थान्तरगमो यस्मात्सर्वथैव नचागमः ॥ परिणामः प्रमासिक श्ष्टश्च खलु पएिकतैः ॥ घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् ॥ शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥पयोव्रतो न दध्यत्ति न पयोऽत्ति दधिवतः॥अगोरसवतो नोजे तस्माद्वस्तु त्रयात्मकम् ॥इति गाथा
यार्थः। उक्तमुपायहारमधुना स्थापनाधारमन्निधित्सुराह॥ उवणाकम्मं एकं, दिलंतो तब पोंमरीशं तु॥अहवा विसन्नढकण, हिंगुसिवकयं उदाहरणं॥६६॥व्याख्या।स्थाप्यते इति स्थापना तया तस्यास्तस्यां वा कर्म सम्यगनीष्टार्थप्ररूपणलदाणा क्रिया । स्थापनाकर्म। एकमिति तजात्यपेक्ष्या दृष्टान्तो निदर्शनं तत्र स्थापनाकर्मणि पौएकरीकं तु।तुशब्दात्तथानूतमन्यच्च। तथाच पौएमरीकाध्ययने पौएकरीकं प्ररूप्य प्रक्रिययैवान्यमतनिरासेन स्वमतमवस्थापितमिति । अथवेत्यादि पश्चा) सुगमम्। लौकिकं चेदमिति गाथादरार्थः। नावार्थस्तु कथानकादवसेयः। तच्चेदम् । जहा एगंमि गरे एगो मालायारो समाज़ करंडे पुप्फे घेत्तूण वीहीए एश् । सो अश्व अञ्चल ताहे तेण सिग्धं वोसिरिऊणं सा पुप्फपिडिगा तस्सेव उवरि पल्हनिया । ताहे लो पुश किमेयं । जेणि पुप्फाणि बसि त्ति । ताहे सो जणई। अहं अलोविन एब हिंगुसिवो नामं। एतं तं वाणमंतरं हिंगुसिवं नाम उप्पन्नं । लोएण परिग्गहियं । पूया से जाया। खाश्गयं अद्य वि तं पाडलिपुत्ते हिंगुसिवं नाम वाणमंतरं। एवं जश् किं वि जाहं पावयणीयं कयं होद्या केण वि पमाएण ताहे तहा पछा एयत्वं जहा पञ्चुएं पवयणुप्रावणाहव। संजाए उमाहे जह गिरिसिझेहिं कुसलबुद्धीहिं लोयस्स धम्मसका पवयणवमेण सुहकया ॥ एवं तावच्चरणकरणानुयोगं लोकं चाधिकृत्य स्थापनाकर्म प्रतिपादितमधुना अव्यानुयोगमधिकृत्योपदर्शयन्नाह ॥ सबनिचारं हेजं, सहसा वोत्तुं तमेव अनेहिं ॥ उववूहश् सप्पसर,सामढं चप्पणो नाउँ ॥६॥छारं ॥व्याख्या॥ सह व्यनिचारेण वर्तत इति सव्यनिचारस्तं हेतुं साध्यधर्मान्वयादिलक्षणं सहसा तत्क्षणमेव वोत्तुमनिधाय तमेव हेतुमन्यैतुनिरेव उपबृंहते समर्थयति । सप्रसरमनेकधा स्फारयन् सामर्थ्य प्रज्ञाबलम् । चशब्दो जिन्नक्रमः। यात्मनश्च स्वस्य च झात्वा विज्ञाय चशब्दात्परस्य चेति गाथार्थः । नावार्थस्त्वयम् । अव्या स्तिकायनेकनयसंकुलप्रवचन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org