________________
. दशवैकालिके प्रथमाध्ययनम्।
४१ पञ्चाविएसु वि तेसु मुंगावणासु एसेव विनासा य । तदुक्तम् । पञ्चावि सि एत्तिय मुंगावेलं न कप्पर इत्यादि । कहाणयसंहारो पुण चोरो सेणिअस्य उवणी । पुलिएण सनावो कहि। ताहे रन्ना नणियं । जनवरं एया विद्या देहि तो न मारेमि। देमि त्ति अनुवगए आसणे नि पढई। न हाई। राया नणई किं न हाई । ताहे मायंगो लणई जहा अविणएणं पढसि । अहं नूमीए तुमं सणे णीयतरे जवविठो। हिया तो सिझा य विजा त्ति । कृतं प्रसङ्गेन।एवं तावलौकिकमाक्षिप्त चरणकरणानुयोगं चाधिकृत्योक्ता अव्योपायादयः। सांप्रतं अव्यानुयोगमधिकृत्य प्रदय॑न्त इति । तत्राप्युपायदर्शनतो नित्यानित्यैकान्तवादयोः सुखादिव्यवहारानावप्रसङ्गेन तथा प्रत्यक्षगोचरातिकान्तेश्च वस्तुत आत्मानाव एवेति मा नूबिष्यकाणां मतिविन्रमोऽत उपायत एवात्मास्तित्वमनिधातुकाम आह ॥एवं तु श्हं थाया, पञ्चकं अणुवलनमाणो वि । सुहपुरकमाश्एहि,गित हेऊहिं अदिति ॥३॥व्याख्या॥ एवमेव यथा धातुवादादिनि व्यादि । श्हास्मिँडोके श्रात्मा जीवः । प्रत्यक्षमिति तृतीयार्थे द्वितीया । प्रत्यक्षण अनुपलन्यमानोऽपि अदृश्यमानोऽपि सुखःखादिनिरादिशब्दात्संसारपरिग्रहो गृह्यते । हेतु नियुक्तिनिः।अस्ति विद्यत इत्येवं गृह्यते । तथाहि सुखदुःखानां धर्मत्वाधर्मस्य चावश्यमनुरूपेण धर्मिणा नवितव्यं नच नूतसमुदायमात्र एव देहोऽस्यानुरूपो धर्मी तस्याचेतनत्वात्सुखादीनां च चेतनत्वादित्यत्र बहु वक्तव्यमिति गाथार्थः॥जह वस्सा हडि, गामा नगरं तु पाउसा सरयं॥ उदश्याउ उवसमं, संकंती देवदत्तस्स॥६॥व्याख्या॥यथा चेति प्रकारान्तरदर्शने।अश्वाद्धोटकात् हस्तिनं गजंग्रामाननगरं तु प्रावृषः शरदं प्रावट्कालारत्काल मित्यर्थः। औदयिकाद्जावापशममित्यौपशमिकं संक्रान्तिः।संक्रमणं संक्रान्तिः। कस्या देवदत्तस्य प्रत्यदेणेति शेषः॥ एवं सन जीवस्स वि, दवाईसंकमं पडुच्चा उ ॥ अवित्तं साहिद्यश्,पञ्चकेणं परोके वि ॥६५॥व्याख्या॥ एवं यथा देवदत्तस्य तथा कि सतो विद्यमानस्य जीवस्यापि ऽव्यादिषु संक्रमः । श्रादिशब्दात्देत्रकालनावपरिग्रहः।तं प्रतीत्य आश्रित्य अस्तित्वं विद्यमानत्वं साध्यते अवस्थाप्यते।थाह।सतोऽस्तित्वसाधनमयुक्तम्।न।अव्युत्पन्न विप्रतिपन्नविषयत्वात् साधनस्य । प्रत्यदेणाश्वादिसंक्रमेण सर्वथा सादात् परिछित्तिमङ्गीकृत्य परोक्षमप्यप्रत्यक्षमपि अवग्रहादिस्वसंवेदनतो सेशतस्तु प्रत्यदमेवैतत्। एतमुक्तं नवति यथा अश्वादिसंक्रान्तिन देवदत्ताख्यं धर्मिणमतिरिच्य वर्तते एवमियमप्यौदारिकाक्रिये तिर्यग्लोकादूर्ध्वलोके परिमितवर्षायुष्कपर्यायादपरिमितवर्षायुष्कपर्याये चारित्रनावादविरतनावे च संक्रान्तिर्न जीवाख्यं धर्मिणमन्तरेणोपपद्यत इति वृक्षा व्याचक्षते।अन्ये तु द्वितीयगाथापश्चाई पागन्तरतोऽन्यथा व्याचक्षते । तत्रायमनि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org