________________
अन्य राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. धानेनाह ॥ जस्स खलु उप्पणिहिशा-णि इंदिया तवं चरंतस्स ॥ सो हीर असहीणे हिं, सारही वा तुरंगे हिं॥६४ ॥ व्याख्या ॥ यस्य खस्विति यस्यापि फुःप्रणिहितानीप्रियाणि विश्रोतोगामीनि तपश्चरत इति । तपोऽपि कुर्वतः स तथाजूतो ह्रियतेऽपनीयते । इंडियैरेव निर्वाणतोश्चरणात् । दृष्टान्तमाह । अस्वाधीनैरखवशः सारथिरिव रथनेतेव तुरंगमैरश्वैरिति गाथार्थः ॥ ॥ उक्त इंज्यिप्रणिधिर्नोजियप्रणिधिमाह ॥ कोहं माणं मायं, लोहं च महप्नयाणि चत्तारि ॥ जो रुंन सुनप्पा, एसो नोइंदिशप्पणिही॥ ६५ ॥ व्याख्या ॥ क्रोधं मानं मायां लोनं चेत्येतेषां खरूपमनंतानुबंध्यादिनेदनिन्नं पूर्ववत् । अत एव च महानयानि चत्वारि सम्यगर्शनादिप्रतिबंधरूपत्वात् । एतानि यो रुणकि शुधात्मा उदय निरोधादिना एष निरोका तरोधपरिणामानन्यत्वान्नोजियप्रणिधिः कुशलपरिणामत्वादिति गाथार्थः ॥ एतदनिरोधे दोषमाह ॥ जस्त विश्र कुप्पणिहिया, होति कसाया तवं चरंतस्स ॥ सो बालतवस्सी विव, गयण्हाणपरिस्सम कुण॥६६॥ व्याख्या ॥ यस्यापि कस्य चिघ्यवहारतपस्विनो दुःप्रणिहिता अनिरुका जवन्ति कषायाः क्रोधादयस्तपश्चरतस्तपः कुर्वत इत्यर्थः । स बालतस्वीव उपवासपारणकप्रनूततरारम्नको जीवो गजस्नानपरिश्रमं करोति । चतुर्थषष्ठादिनिमित्तानिध्यानतःप्रनूततरकर्मबन्धोपपत्तेरिति गाथार्थः॥ ॥ अमुमेवार्थ स्पष्टतरमाह ॥ सामन्नमणुचरंत-स्स कसाया जस्स उक्कडा होंति ॥ मन्नामि जाफुलं, व निप्फलं तस्स सामन्नं ॥६७ ॥ व्याख्या ॥ श्रामण्यमनुचरतः श्रमणनावमपि अव्यतः पालयत इत्यर्थः। कषाया यस्योत्कटा नवन्ति क्रोधादयः। मन्ये कुपुष्पमिव निष्फलं निर्जराफलमधिकृत्य तस्य श्रामण्य मिति गाथार्थः ॥ उपसंहरन्नाह ॥ एसो विहो पणिही, सुको जश् दोसु तस्स तेसिं च ॥ एबो पसबमपसललरकणमनवनिप्फन्नं ॥६७ ॥ व्याख्या ॥ एषोऽनन्तरोदितो विविधः प्रणिधिरिन्जियनोशन्डियलक्षणः शुरु इति निर्दोषो नवति । यदि योर्बाह्यान्यन्तरचेष्टयोस्तस्येंजियकषायवतः तेषां चेन्द्रियकषायाणां सम्यग्योगो नवति । एतमुक्तं नवति । यदि बाह्यचेष्टायामन्यन्तरचेष्टायां च तस्य प्रणिधिमत इंजियाणां कषायाणां च निग्रहो नवति । ततः शुद्धप्रणिधिरितरथा त्वशुद्ध एवमपि तत्त्वनीत्यान्यन्तरैव चेष्टेद गरीयसीत्याह । अत एवमपि तत्त्वे प्रशस्तं चारु, तथाप्रशस्तमचारु लक्षणं प्रणिधेरध्यात्मनिष्पन्नमध्यवसानोगतमिति गाथार्थः ॥ एतदेवाह ॥ मायागारवसहिजे, इंदिश्रनोइंदिए हिं अपसबो ॥ धम्मना अ पसबो, इंदिअनोइंदिअप्पणिही ॥६ए ॥ व्याख्या ॥ मायागारवसहितो मातृस्थानयुक्त राष्ट्यादिगारवयुक्तश्चेन्डियनोन्धिययोर्निग्रहं करोति । मातृस्थानत यादिप्रत्युपेक्षणं अव्यदान्त्याद्यासवेनं तथा क
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org