SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ४८० राय धनपतसिंघ बदाडुरका जैनागमसंग्रह, नाग तेतालीस (४३) - मा. ॥ श्राचारप्रणिधिनामाध्ययनं प्रारभ्यते ॥ यारप्पणिदिं लधुं, जहा कायव निरकुणा ॥ तं ने उदाहरिस्सामि, आपुविं सुह मे ॥ १ ॥ (अवचूरिः) पूर्वाध्ययने सुवाक्यशुद्धिरुक्ता । सा चाचारे प्रणिहितस्य जवतीति तत्र यत्नवता जवितव्यमत एतडुच्यते । श्राचारेत्यादि । श्राचारस्य प्रकृष्टो निधिः प्रणिधिः । तं लब्ध्वा यथा कर्तव्यमनुष्ठेयं निकुणा तं प्रकारं ने जवजय उदाहरिष्यामि । श्रानुपूर्व्या परिपाट्या शृणुत मे मम सकाशादिति गौतमाद्याः स्वशिष्यानाडुः ॥ १ ॥ (अर्थ) सातमा अध्ययनमां वाक्यशुद्धि कही, एटले साधुए वचनना गुण दोष जाणी निरवद्य वचन बोलवुं, एम कयुं. हवे या चार प्रणिधिनामक अध्यमां कहेवानुं एम बे के आचारने विषे तत्पर रहेला साधुथीज निरवद्य वचन बोलाय बे, माटे चार पालवामां घणोज प्रयत्न करवो. एवा संबधथी आवेला श्र अध्ययननुं श्रायारप्पणिहिं इत्यादि प्रथम सूत्र बे. तेनो अर्थ. ( निरकुणा के० ) जि. कुणा एटले साधुए ( आयारप्पणिहिं के० ) आचारप्रणिधिं एटले आचाररूप उत्कृष्ट निधिप्रत्ये ( लहुँ के० ) लब्ध्वा एटले पामीने ( जहा के० ) यथा एटले जेम ( काय के० ) कर्तव्यं एटले पोतानी क्रिया करवी. ( तं के० ) ते प्रकार ( ने के० ) जवयः एटले तमने ( उदाह रिस्सामि के० ) उदाहरिष्यामि एटले कहीश. ते तमे ( पु० ) आनुपूर्व्या एटले अनुक्रमे ( मे के० ) मम सकाशात् एटले मारायकी (सुणेह के० ) शृणुत एटले सांजलो. एम गौतमादिक गणधरो पोताना शिष्योने कहे बे. ॥ १ ॥ (दीपिका) व्याख्यातं वाक्यशुद्ध्यध्ययनं नाम सप्तममध्ययनम् । अथ आचारप्र विधिनामकमष्टममध्ययनं प्रारभ्यते । श्रस्य चायमनिसंबन्धः । इतः पूर्वाध्ययने साधुना वचनगुणदोषान् जानता निःपापं वचनं वक्तव्यमित्युक्तम् । इह तु निःपापं वचनमाचारे स्थितस्य जवतीति श्राचारे यत्नः कार्य इत्येतदुच्यत इति । अनेन संबन्धेनायात मिदमध्ययनं व्याख्यायते । तथाहि श्रीमहावीरदेवः स्वकीय शिष्यान् गौतमादीने - वमाह । तमाचारप्रणिधिं ने जवजय उदाहरिष्यामि कथयिष्याम्यानुपूर्व्या परिपाठ्या शृणु मे मम । कथयत इति शेषः । तं कम् । यमाचारप्रणिधिं लब्ध्वा प्राप्य निक्षुणा साधुना यथा येन प्रकारेण विहितानुष्ठानं कर्तव्यम् ॥ १ ॥ ( टीका. ) व्याख्यातं वाक्यशुद्ध्यध्ययनम् । इदानीमाचारप्रणिध्याख्यमारज्यते । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy