SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. जाषायाः एटले जापाना ( दोसे के० ) दोषान् एटले दोषोने (श्र के० ) च एटले वली ( गुणे के० ) गुणान् एटले गुणोने ( जाणिश्रा के ) ज्ञात्वा एटले जाणीने (श्र के०) च एटले वली (तीसे के०) तस्याः एटले ते (के०) पुष्टायाः एटले अष्ट नाषाने ( सया के०) सदा एटले निरंतर ) परिवाए के०) परिवर्जकः एटले वर्जनार एवो थर ( हिश्रमाणुलोमिश्र के) हितानुलोमं एटले परिणाम हितकारी अने मधुर एवं वचन ( वश्जा के ) वदेत् एटले बोले. ॥ ५६ ॥ (दीपिका.) यतश्चैवं ततः साधुः किंकुर्यादित्याह । साधुः एवंविधः सन् हितानुलोमं हितं परिणामसुंदरमनुलोमं मनोहारि वचनं वदेत् । किं कृत्वा । जाषायाः पूर्वकथिताया दोषान् गुणांश्च ज्ञात्वा। किं साधुः। तस्या पुष्टायाजाषायाः परिवर्जकः। किं साधुः।सुसंजए।षट्सु जीव निकायेषु संयतः। पुनः किंगसाधुः। श्रामण्येश्रमणनावे चारित्रपरिणामनेदे सदा सर्वकालमुटुक्तः। पुनःकिंग साधुः। बुधः ज्ञाततत्त्वः ॥५६॥ (टीका.) यतश्चैवमतो जासार त्ति सूत्रम् । नाषाया उक्तलक्षणाया दोषांश्च गुणांश्च ज्ञात्वा यथावदवेत्य तस्याश्च उष्टाया जाषायाः परिवर्जकः सदा एवंनूतः सन् षड्जीवनिकायेषु संयतः तथा श्रामण्ये श्रमणनावे चरणपरिणामगर्ने चेष्टिते सदा यतः सर्वकालमुद्युक्तः सन् वदेद् बुद्धो हितानुलोमं हितं परिणामसुन्दरमनुलोमं मनोहारीति सूत्रार्थः ॥ ५६ ॥ परिकनासी सुसमादिदिए, चउकसायावगए अपिस्सिए ॥ सनिपुणे धुन्नमलं पुरेकरूं, पारादए लोगमिणं तदा परं तिबेमि॥५॥ सुवक्तसुही अप्नयणं सम्मत्तं ॥७॥ (श्रवचूरिः) उपसंहरन्नाह। परीक्ष्यलाषी आलोचितवक्ता सुसमाहितेन्डियः अप गतचतुःकषायः अनिश्रितो अव्यजावनिश्रारहितः स वन्नूतो निर्बय प्रस्फोट्य धृतमलं पापमलं पुराकृतं जन्मान्तरकृतम् । श्राराधयति । लोकमेनं मनुष्यलोकं वाक्संय तत्वेन । तथा परमिति परलोकं निर्वाणं पारंपर्येण अनन्तरे वा इति ब्रवीमि ॥२७॥ इति दशवैकालिकावचूरिकायां सुवाक्यशुध्यध्ययनम् ॥ ७॥ (अर्थ.) हवे अध्ययननो उपसंहार करता थका कहे . परिक इत्यादि सूत्र. (परिकलासी के ) परीक्ष्य नाषी एटले सावद्य निरवद्यनो विचार करीने बोलनार एवो तथा ( सुसमाहिदिए के० ) सुसमाहितेन्जियः एटले सर्वे इंडियोने वशमां राखनार एवो तेमज (चजक्कसायावगए के०) अपगतचतुःकषायः एटले क्रोध, मान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy