________________
दशवैकालिके सप्तमाध्ययनम्।
४७ मुनिः एटले साधु जे ते ( सुवक्कसुधि के०) सुवाक्यशुकिं एटले वचननी सारी शु. फिप्रत्ये (समुप्पेहिया के०) समुत्प्रेक्ष्य एटले जोश्ने (सया के०) सदा एटले निरंतर (पुठं के०) पुष्टां एटले पुष्ट एवी (गिरं के०) वाणी प्रत्ये (तु के०) निश्चये (परिवऊए के) परिवर्जयेत् एटले वर्जे. तथा ( मिश्र के) मितं एटले परिमित अने अमुठं के०) अपुष्टं एटले दोषरहितं एवं वचन (अणुवी के० ) अनुचिन्त्य एटले विचारीने (नासए के०) नाषेत एटले बोले. एम करवाथी (सयाण मप्ले के०) सतां मध्ये एटले सत्पुरुषोमा ( पसंसणं के०) प्रशंसां एटले प्रशंसा प्रत्ये ( लहर के० ) लजते एटले पामे . ॥ ५५॥
( दीपिका.) अथ वचनशुद्धिफलमाह । मुनिः पुष्टां गिरं परिवर्जयेत् । किं कृत्वा। स्ववाक्यशुहिं स्वकीयवाक्यशुहिं सहाक्यशुकिं शोजनां वाक्यशुदि वा संप्रेक्ष्य सम्यक् दृष्ट्वा सदा सर्वदा। तर्हि कीदृशीं वदे दित्याह। मितं खरतः परिणामतश्च श्रउष्टं देशकालोपपन्नादि विचिन्त्य पर्यालोच्य नाषमाणः सतां साधूनां मध्ये प्रशंसनं प्रशंसां प्राप्नोतीत्यर्थः ॥ ५५ ॥ __(टीका.) वाक्यशुकिफलमाह । सुवक्क त्ति सूत्रम् । सहायशुळि खवाक्यशुर्णि वा स वाक्यशुकिं वा सती शोजनां, खामात्मीयां, स इति वक्ता । वाक्यशुहिं संप्रेक्ष्य सम्यग् दृष्ट्वा मुनिः साधुः गिरं तु दुष्टां यथोक्तलक्षणां परिवर्जयेत् सदा। किंतु । मितं स्वरतः परिणामतश्च, अमुष्टं देशकालोपपन्नादि अनुविचिन्त्य पर्यालोच्य नाषमाणः सन् सतां साधूनां मध्ये लनते प्रशंसनं प्राप्नोति प्रशंसामिति सूत्रार्थः ॥५५॥
नासाइ दोसे अ गुणे अजाणि, तीसे अदुछे परिवाए सया॥ उसु संजए सामणिए सया जए, वश्क बुझे दिप्रमाणुलोमिअं॥५६॥ (श्रवचूरिः) यतश्चैवमतो जाषाया दोषांश्च गुणांश्च ज्ञात्वा तस्याश्च पुष्टायाः परिवर्जकः सदा एवंचूतः सन् षट्सु जीवनिकायेषु संयतः तथा श्रामण्ये श्रमणनावे सदा यत उद्युक्तो वदेडुको हितं परिणामसुंदरमनुलोमं मनोहरमिति ॥ ५६ ॥
(अर्थ.) जे कारण माटे एम ने ते कारण माटे नासा इत्यादि सूत्र. (सु के०) षट्रसु एटले षट् जीवनिकायने विषे ( संजए के० ) संयतः एटले सारी पेठे यतना राखनार तथा ( सामणिए के०) श्रामण्ये एटले श्रमण नावमा अर्थात् चारित्रना चढता परिणाम राखवामां (सया के०) सदा एटले निरंतर (जए के) वतः एटले उद्यमवान् एवो (बुके के०) बुद्धः एटले ज्ञानी साधु (नासा के०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org