SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ४७४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. प्रतीतं, देमं विज्वरशून्यं, धातं सुनिदं, शिवमिति चोपसर्गरहितं कदा नु नवेयुरेतानि वातादीनि मा वा जवेयुरिति धर्माद्यन्निनूतो नो वदेदधिकरणादिदोषप्रसङ्गाहातादिषु सत्सु सत्त्वपीडापत्तेः। तचनतस्तथानवनेऽप्यार्तध्यानन्नावादिति सूत्रार्थः॥५१॥ तदेव मेदं व नदं व माणवं, न देवदेव त्ति गिरं वश्ता ॥ समुखिए नन्नए वा पनए, वश्ऊ वा वुह बलादय त्ति ॥५॥ __(अवचूरिः) तथैव मेघ वा ननो वा मानवं वाश्रित्य देवदेव इति गिरं नो वदेत्।एवं नन आकाशं मानवं राजानं देवमिति नो वदेत् । मिथ्यालाघवादिप्रसंगात् । कथं तर्हि वदे दित्याह । मेघमुन्नतं दृष्ट्वा संमूर्बित इति उन्नतो वा पयोद इति वदेछा वृष्टो बलाहक इति ॥२५॥ (अर्थ.) तहेव इत्यादि सूत्र. ( तहेव के० ) तथैव एटले तेमज ( मेहं के०) मेघं एटले मेघने ( वादलाने) (व के०) अथवा ( नहं के० ) नन्नः एटले आकाशने (व के०) अथवा ( माणवं के०) मानवं एटले मनुष्यने आश्रयीने (देवदेव त्ति के०) देवदेव इति एटले या देवदेव ने या प्रकारे (गिरं के) गिरं एटले वाणी प्रत्ये साधु (ण वजा के ) न वदेत् एटले न बोले. तात्पर्य चढेढुं वादढुं जोश्ने देव चढ्यो एम न बोले, तथा आकाशने अने मनुष्यने पण देव न कहे. त्यारे शीरीते बोलवू ते कहे . चढेधुं वादलु जोश्ने (पए के०) पयोदः एटले मेघ (सुमुछिए के०) संमूर्छितः एटले चढ्यो , (वा के० ) अथवा (उन्नए के०) उन्नतः एटले ऊंचो थएल बे, ( वा के० ) अथवा ( वुह बलाहय के ) वृष्टो बलाहकः एटले आ मेघ वरस्यो ( त्ति के ) इति एटले था प्रकारे (वश्ज के०) वदेत् एटले बोले. ॥५॥ (दीपिका.) किं नो वदेदित्याह। साधुः तथैव मेघं वा नन्नो वा आकाशं मानवं वा आश्रित्य नो देवदेव इति गिरं वदेत् । मेघमुन्नतं दृष्ट्वा उन्नतो देव इति नो वदेत् । एवं नन आकाशं मानवं राजानं दृष्ट्वा देव इति नो वदेत् । कथम्। मिथ्यालाघवादिप्रसङ्गात् । कथं तर्हि वदे दित्याह।मेघमुन्नतं दृष्ट्वा संमूर्बित उन्नतो वा पयोद इति वदेत्। अथवा वृष्टो बलाहक इति वदेत् ॥ ५५ ॥ (टीका.) तहेव त्ति सूत्रम् । तथैव मेघं वा ननो मानवं वाश्रित्य नो देवदेव त्ति गिरं वदेत्।मेघमुन्नतं दृष्ट्वा उन्नतो देव इति नो वदेत् । एवं नन आकाशं मानवं राजानं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy