________________
दशवैकालिके सप्तमाध्ययनम्।
४७५ वा देवमिति नो वदेत् मिथ्यावादलाघवादिप्रसङ्गात् । कथं तर्हि वदेदित्याह । उन्नतं दृष्ट्वा संमूर्बित उन्नतो वा पयोद इति वदेछा वृष्टो बलाहक इति सूत्रार्थः ॥५२॥
____ अंतलिक त्ति णं बूझा, गुप्नाणुचरित्र त्ति अ॥
रिधिमंतं नरं दिस्स, रिधिमंतं ति आलवे ॥५३ ॥ (श्रवचूरिः ) नन थाश्रित्याह । ननोन्तरीक्षमिति ब्रूयात् गुह्यकानुचरितं सुरैः सेवितमिति वा । छिमन्तं संपऽपेतं नरं दृष्ट्वा । किमित्याह । छिमन्तमिति शकिमानयमित्यालपेत् ॥ ५३॥
(अर्थ.) हवे आकाश श्राश्रयी शी रीते बोल, ते कहे . अंतलिक इत्यादि सूत्र. (णं के०) एनत् एटले ए श्राकाश प्रत्ये (अंतलिकं ति के०) अंतरिक्षमिति एटले अतरिक्ष ए प्रकारे (वा के) अथवा (गुलाणुचरिश्र त्ति के०) गुह्यानुचरितमिति एटले देवताए सेवित बे श्रा प्रकारे कहे. ए रीतेज मेघने पण कहे. तेमज (रिछिमंतं के) छिमन्तं एटले झकिशाली एवा ( नरं के०) नरं एटले माणसने (दिस्स के0 ) दृष्ट्वा एटले जोश्ने (रिद्धिमतं ति के०) छिमन्तमिति एटले था माणस शधिमंत जे आ रीते ( पालवे के० ) आलपेत् एटले कहे. ॥ ५३ ॥
(दीपिका.) पुनः आकाशमाश्रित्याह । साधुः श्ह ननः अंतरिदमिति ब्रूयात् । गुह्यानुचरितमिति वा ।सुरसेवितमित्यर्थः। एवं किल मेघोऽपि तमुनयशब्दवाच्य एव । तथा शधिमन्तं संपदा सहितं नरं दृष्ट्वा । किमित्याह । छिमंतमिति छिमानयमिति एवमालपेत् । कथम् । व्यवहारतो मृषावादादिपरिहारार्थम् ॥ ५३॥
(टीका.) नन आश्रित्याह । अंतलिक त्ति सूत्रम् । इह ननोऽन्तरिक्षमिति बयाह्यकानुचरितमिति वा। सुरसेवितमित्यर्थः । एवं किल मेघोऽप्येतनयशब्दवाच्य एव। तथा छिमन्तं संपछुपेतं नरं दृष्ट्वा किमित्याह । रिछिमंतमिति । शकिमानयमित्येवमालपेत् । व्यवहारतो मृषावादादिपरिहारार्थमिति सूत्रार्थः ॥ ५३ ॥
तदेव सावळणुमोअणी गिरा, दारिणी जा य परोवघाणी॥
से कोद लोह नय दास माणवो, न दासमाणो वि गिरं वश्ता ॥५४॥ (श्रवचूरिः ) तथैव सावद्यानुमोदिनी गीर्वाक सुष्टु हतो ग्राम इत्यादिः । अवधारिणी दमित्रमेवेति । संशयकारिणी वा।या च परोपघातिनी यथा मांसं न दोषाय। से इति ताम् । क्रोधाशोजानयाछा मानाछा प्रमादादीनामुपसदणमेतन्मानवः पुमान्साधुन हसन्नपि गिरं वदेत् । प्रजूतकर्मबन्धहेतुत्वात् ॥५४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org