SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके सप्तमाध्ययनम् । ४७३ वतु वा मा नवतु इति नो वदेत् । कथम् । अधिकरणतत्स्वाम्यादिषप्रसङ्गात् । क्क सति । देवानां देवासुराणां मनुजानां च नरेन्द्रादीनां तिरश्चां च महिषादीनां विग्रहे संग्रामे सति ॥५०॥ (टीका.) किंच देवाणं ति सूत्रम् । देवानां देवासुराणां मनुजानां नरेन्डादीनां तिरश्चां महिषादीनां च विग्रहे संग्रामे सति अमुकानां देवादीनां जयो नवतु मा वा जवत्विति नो वदेदधिकरणतत्स्वाम्या दिवेषदोषप्रसङ्गादिति सूत्रार्थः॥ ५० ॥ वावुठं च सीनन्हं, खेमं धायं सिवं तिवा॥ कया णु दुऊ एआणि, मा वा दोन त्ति नो वए ॥१॥ (अवचूरिः) वातो मलयमारुतादिः, वृष्टं वर्षणं वा,शीतोष्णं प्रतीतं, देमं राजविज्वरशून्यं, धान्यं सुनिदं, शिवमुपसर्गरहितं । कदा नु नवेयुरेतानि वातादीनि मा वा नवेयुरिति नो वदेत् । श्रधिकरणवातादिसत्त्वपीडाप्रसङ्गात् । तथा अनवने आर्तध्यानादिदोषात् ॥ ५१॥ (अर्थ.) वली वा इत्यादि सूत्र. ( वार्ड के० ) वायुः एटले ठंडक आपनारो दक्षिण दिशा प्रमुखनो पवन, ( वुहं के०) वृष्टं एटले वर्साद, (सीजन्हं के०) शीतोसं एटले शीत अने उस, (खेमं के०) देमं एटले उपवनी शांति, (धाअं के०) ध्रातं एटले सुनिक (सुकाल), (वा के०) अथवा ( सिवं के०) शिवं एटले सर्वे उपसर्गनी शांति (एयाणि के०) एतानि एटले आ उपर कहेला वायु प्रमुख (कया णु के०) कदा नु एटले क्यारे (हुज के०) नवेयुः एटले थशे. (वा के०) अथवा पूर्वोक्त वायु प्रमुख (मा होउ के०) मा नवन्तु एटले न था, (त्ति के०) इति एटले या प्रकारे साधु ( नो वए के० ) नो वदेत् एटले न कहे. कारण के, साधुना कहेवा प्रमाणे कदाच थशे तो जीवोने पीडा विगेरे थाय, अने कदाच न थशे तो साधुने आर्तध्यान थाय. ॥५१॥ (दीपिका.) पुनः किंच धर्मादिना अनिनूतो यतिरेवं नो वदेत् । अधिकरणादिदोषप्रसङ्गात् । वातादिषु सत्सु सत्वपीडाप्राप्तेः। तम्चनतस्तथानवनेऽपि वार्तध्याननावादिति एवं नो वदेत् । तत्किम् । वातो मलयमारुतादिः, वृष्टं वा वर्षणं, शीतोष्णं प्रतीतम्, देमं राजविज्वरशून्यं, पुनः ध्रातं सुनिदं, शिव मिति वा उपसर्गरहितं कदा नु जवेयुरेतानि वातादीनि मा वा नवेयुरिति ॥५१॥ (टीका.) किं च वाउत्ति सूत्रम् । वातो मलयमारुतादिः, वृष्टं वा वर्षणं, शीतोष्णं Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy