SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ४५८ राय धनपतसिंघ बहारका जैनागमसंग्रह नाग तेतालीस (४३) -मा. तदेवसदिन पक्कान, नीलियान बवी ॥ लाइमा नकिमान त्ति, पिठुखऊ त्ति नो वए ॥ ३४ ॥ ( अवचूरिः ) तथैवौषधयः शाख्यादयः पक्का नीलिकाश्ववय इति वल्लचणकादिलक्षणाः । लवनवत्यो लवनयोग्याः । जर्जनवत्यो जर्जनयोग्यास्तथा पृथुकनदया इति वा वदेत् ॥ ३४ ॥ (अर्थ. ) ( तदेव के० ) तथैव एटले तेमज ( सहि के० ) उषध्यः एटले शाली, गहू प्रमुख उपधी ( पक्कार्ट के० ) पक्काः एटले पाकेली बे, ( अ के० ) च एटले वली (नीविया बवी के० ) नीलाश्ववयः एटले वाल, चोला प्रमुख कठगेल ( लाइमा के० ) लवनवत्यः एटले लगवा योग्य बे, ( नािर्ड के० ) नजनवत्यः एटले गुंजवा योग्य बे, ( ति के० ) इति एटले या प्रकारे तथा ( पिदुख त्ति के० ) पृथुकक्ष्या इति एटले पोक करीने नक्षण करवा योग्य बे या प्रकारे (नो वए के० ) नो वदेत् एटले न कहेवुं. ॥ ३४ ॥ ( दीपिका. ) पुनराह । तथैव तेनैव प्रकारेण उषधयः शाल्या दिलक्षणाः पक्का इति नो वदेत् । तथा नीलाः ब्वय इति वल्लचवलका दिफललक्षणाः । तथा लवनवत्यो लवनयोग्याः । जर्जनवत्य इति जर्जनयोग्याः । तथा पृथुकनदया इति नो वदेत् । पृथुकaaणयोग्या इति नो वदेदिति पदं सर्वत्र संबध्यते । पृथुका श्रर्द्धपक्क शाल्यादिषु क्रियन्ते । निधानदोषाः पूर्ववत् ॥ ३४ ॥ ( टीका. ) तहेव त्ति सूत्रम् । तथौषधयः शाल्या दिलणाः पक्का इति । तथा नीलावय इति वा । वल्लववलकादिफललक्षणाः । तथा लवनवत्यो लवनयोग्याः । जर्ज - नवत्य इति जर्जनयोग्याः । तथा पृथुकक्ष्या इति पृथुकनक्षणयोग्याः । नो वदेदिति सर्वत्राभिसंबध्यते । पृथुका अर्धपक्कशाख्यादिषु क्रियन्ते । श्रनिधानदोषाः पूर्ववदिति सूत्रार्थः ॥ ३४ ॥ रूढा बहुसंनूच्या, थिरा उसढा विप्र ॥ गनिया पसून, संसाराज ति यालये ॥ ३५ ॥ ( अवचूरिः ) कार्ये मार्गदर्शनादावेवमालपेत् । रूढाः प्रादुर्भूता बहुसंभूता नि'ष्पन्नप्रायाः स्थिरा निष्पन्ना उत्सृता इति वा उपघातेन्यो निर्गता वा । गर्जिता अनिशीर्षकाः । प्रसूता निर्गत शीर्षकाः । संसाराः संजाततन्डुला इत्यालपेत् । पक्काद्ययोजना कार्या स्वधिया ॥ ३५ ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy