________________
दशवैकालिके सप्तमाध्ययनम् ।
४७
तिजारेण न शकुवन्ति फलानि धारयितुमित्यर्थः । म्रग्रहणं प्रधानवृक्षोपलक्षणम् । एतेन पक्कार्थ उक्तः । बहुनिर्वर्त्तितफलाः । बहूनि निर्वर्त्तितानि बलास्थीनि फलानि येषु ते तथा । अनेन पाकखाद्यार्थः । वदेद् बहुसंभूताः । बहूनि पाकातिशयतः संभूतानि ग्रहणकालो चितानि फलानि येषु ते । अनेन वेलोचितार्थः । नूतरूपा इति वा पुनर्वदेत् । नूतानि रूपाणि अबास्थीनि कोमलफलरूपाणि येषु ते अनेन टालार्थः ॥ ३३ ॥
(अर्थ) कारण पडे तो या रीते कहेतुं एम कहे बे. असंथडा इत्यादि सूत्र. (इमे के० ) इमे एटले आ ( अंबा के० ) आना: एटले आम्रवृको जे ते ( असंथा के० ) समर्थाः एटले पोताना फलोनो जार धारण करवाने समर्थ बे. ( पक्कफलवाला एम कहेवाने बदले या रीते कहेतुं . ) तेमज ( बहु निव हिमा फला ho ) बहुनिर्वर्तितफला: एटले आ आम्रवृक्षोउपर गोटलीवाला फलो घणां बंधाइ गएला बे. (पकावीने नक्षण करवा योग्य बे एम कहेवाने वदले याम कहेतुं . ) तेमज (बहुसं के० ) बहुसंभूताः एटले आ आम्रादिवृदोने विषे परिपक्क फलो aur तैयार rai . ( अतिशय पक्व फलो बे, एम कहेवाने बदले आम कहे . ) तेमज ( वा के० ) अथवा ( पुणो के० ) पुनः ( मूरू वित्ति के० ) नूतरूपा इति एटले गोटली बंधाया विनाना फलवाला एवा आ आम्रवृक्षादिक बे. ( कोमल फलवाला इत्यादि कहेवाने बदले श्रम कहेतुं . ) ॥ ३३ ॥
( दीपिका . ) प्रयोजने पुनर्मार्गदर्शनादावेवं वदेदित्याह । असमर्था एते श्राम्रा तिजारेण नम्रा न शक्नुवन्ति फलानि धारयितुमित्यर्थः । श्राम्रग्रहणं प्रधानवृक्षाणामुपलक्षणम् । एतेन पक्कार्थ उक्तः । तथा बहूनि निर्वर्त्तितानि बद्धास्थी नि फलानि येषु ते तथा । अनेन पाकखाद्यार्थ उक्तः । वदेत् बहुसंभूताः । बहूनि संभूतानि रूपाणि पाकातिशयतो ग्रहणकालोचितानि फलानि येषु ते तथाविधाः । अनेन वेलो चितार्थ उक्तः । तथा नूतरूपा इति वा पुनर्वदेत् । नूतानि रूपाणि वद्धास्थीनि कोमलफलरूपाणि येषु ते तथा अनेन टालाद्यर्थ उपलक्षित इति ॥ ३३ ॥
( टीका. ) प्रयोजने पुनर्मार्गदर्शनादावेवं वदेदित्याह । असंथड ति सूत्रम् । समर्था एत श्राम्रा अतिजारेण न शन्कुवन्ति फलानि धारयितुमित्यर्थः । म्रयहणं प्रधानवृदोपलक्षणम् । एतेन पक्कार्थ उक्तः । तथा बहुनिर्वर्त्तितफलाः । बहूनि निर्वर्त्तितानि बास्थीनि फलानि येषु ते तथा । अनेन पाकखाद्यार्थ उक्तः । वदेइहुसंभूताः । बहूनि संभूतानि पाकातिशयतो ग्रहणकालोचितानि फलानि येषु ते तथा । अनेन वेलो चिताद्यर्थ उपलक्षित इति सूत्रार्थः ॥ ३३ ॥
५८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org