________________
४५० राय धनपतसिंघ बदाडुरका जैनागमसंग्रह, नाग तेतालीस (४३) -मा.
( अवचूरिः ) तथैव गावो दोह्या दोहार्दा दम्या दमनयोग्या गोरथकाः कल्हो - डका इति च वाह्या रथयोग्या इति नैवं जाषेत प्रज्ञावान् ॥ २४ ॥
( अर्थ. ) वली ( तदेव के० ) तथैव एटले तेमज ( गार्ड के० ) गावः एटले गायो ( डुना के० ) दोह्या: एटले दोहवा योग्य बे, अर्थात् एमनो दोहवानो समय यो . ( ० ) च एटले वली ( गोरहगा के० ) गोरथकाः एटले बलद ( दम्मा के० ) दम्याः एटले दमवा योग्य बे, ( ति के० ) इति एटले या प्रकारे तथा ( वाहिमा के० ) वाह्याः एटले नार प्रमुख वहेवा योग्य बे, तथा ( रहजोगित्ति के० ) रथयोग्या इति एटले रथयोग्य बे ए प्रकारे ( पसवं के० ) प्रज्ञावान् एटले बुद्धिशाली साधु (नेवं नासिद्ध के०) नैवं जाषेत एटले एम न बोले. ॥ २४ ॥
( दीपिका . ) पुनः कीदृशीं जाषां न वदेदित्याह । प्राज्ञावान् साधुः न एवं जाषां जाषेत । एवं किमित्याह । एता गावो दोह्या दोहार्हाः । श्रासां गवां दोहनसमयो वर्तत इत्यर्थः । एते गोरथकाः कल्होडका दम्याः । तथा एते वाह्याः सामान्येन ये केचित् ताना श्रित्य रथ योग्याः । कुतो न जाषेत । उच्यते । अधिकरणलाघवादिदोषा जवन्ति । प्रयोजने तु क्वचित् एवं जाषेत इत्याह ॥ २४ ॥
( टीका . ) किं च तदेवत्ति सूत्रम् । तथैव गावो दोह्या दोहार्दा दोहसमय यासां वर्तत इत्यर्थः । दम्या दमनीया गोरथका इति च । गोरथकाः कल्होडाः । तथा वाह्याः सामान्येन येकचित्तानाश्रित्य रथयोग्या चैत इति नैवं जाषेत । प्रज्ञावान् साधुरधिकरणलाघवादिदोषादिति सूत्रार्थः ॥ २४ ॥
जुवं वित्ति बू, धेणुं रसदयत्ति
॥
रहस्से मदल्लए वा वि, वए संवदणित्ति ॥ २५ ॥
( अवचूरिः ) कार्ये त्वेवं ब्रूयात् । युवा गौरिति दम्यो गौर्युवेति ब्रूयात् । धेनुं रसदेति च ब्रूयात् । गोरथकं ह्रस्वं वाह्यं महलकं वापि वदेत् संवहनमिति च रथायोग्यं संवदनं धुर्यं वदेत् ॥ २५ ॥
( अर्थ. ) कोइ वखते काम पडे तो आरीते बोलवु एम कहे बे. जुवं इत्यादि सूत्र. ( के० ) एनं एटले ए दमवायोग्य एवाने ( जुवं गवित्ति के० ) युवा गौरिति एटले जुवान बलद ने ए प्रकारे ( बुआ के० ) ब्रूयात् एटले कहेतुं . ( श्र के० ) वली ( धेjho) धेनुं एटले थोडा दिवस उपर प्रसव पामेली गायने ( रसदत्ति के० ) रसदा इति एटले रस (दूध ) आपनारी बे धरीते कहेनुं, तथा ( रहस्से के ० ) ह्रस्वं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org