________________
दशवैकालिके सप्तमाध्ययनम्।
४४ाए वध्यो मारणीयः । अयं पाक्यः पाकप्रायोग्यः । केचिदन्ति पाक्यः कालप्राप्त इत्येवं वचनं न वदेत् । कथम् । अप्रीतिव्यापत्त्याशङ्कादिदोषप्रसङ्गात् ॥ २॥
(टीका.) किंच तहेवत्ति सूत्रम् । तथैव यथोक्तं प्राक् मनुष्यमार्यादिकं पशुमजादिकं पक्षिणं वापि हंसादिकं सरीसृपमजगरादिकम् । स्थूलोऽत्यन्तमांसलोऽयं मनुष्यादिः । तथा प्रमेपुरः प्रकर्षेण मेदःसंपन्नः। तथा वध्यो व्यापादनीयः। पाक्य इति च नो वदेत् । पाक्यः पाकप्रायोग्यः । कालप्राप्त इत्यन्ये । नो वदेत् नो ब्रूयात् । तदप्रीतिव्यापत्त्याशङ्कादिदोषप्रसङ्गादिति सूत्रार्थः ॥ २५॥
परिवूढ त्ति एं बूषा, बत्रा नवचित्र त्ति अ॥
संजाए पीणिए वा वि, महाकाय त्ति आलवे ॥२३॥ (श्रवचूरिः) कारणे पुनरुत्पन्न एवं वदे दित्याह । परि समन्तात् वृक्षः परिवृद्ध इत्येवं स्थूलं मनुष्यादिकं ब्रूयात् । बयाफुपचित इति संजातः प्रीणितश्चापि निष्पन्नो महाकाय इति चालपेत् ॥ २३ ॥
(अर्थ.) कारण पडे तो शीरीते कहे ते कहे . परिवूढ इत्यादि सूत्र. (एं के) एनं एटले ते स्थूल प्राणीने ( परिवूढ त्ति के० ) परिवृक्ष इति एटले परिवृक्ष ए प्रकारे (बूझा के०) ब्रूयात् एटले बोलवु. ( अ के०) च एटले वली ( उवचित्र त्ति के० ) उपचित इति एटले उपचित ए प्रकारे (ब्रूया के ) ब्रूयात् एटले कहेवू. (वा के०) अथवा ( संजाए के०) संजातः एटले संजात, (पीणिए के०) प्रीणितः एटले प्रीणित, ( महाकाय त्ति वि के०) महाकाय इत्यपि एटले महाकाय ए प्रकारे पण (थालवे के०) बालपेत् एटले कहे. ॥ २३ ॥
(दीपिका.) कारणे तु उत्पन्न एवं वदेदित्याह । साधुः स्थूलं मनुष्यादिकं प्रति इति वदेत् । श्तीति किम् । अयं परिवूढो बलोपेतः । अयमुपचितः । अयं संजातः। श्रयं प्रीणितः । अयं महाकाय इति ब्रूयादालपेत् ॥ २३ ॥
(टीका.) कारणे पुनरुत्पन्न एवं वदेदित्याह । परिवूढ त्ति सूत्रम् । परिवृज इत्येनं स्थूलं मनुष्यादि ब्रूयात्तथा ब्रूयाउपचित इति च । संजातः प्रीणितश्चापि महाकाय इति चालपेत् । परिवृक्षं पलोपचितं परिहरेदित्यादाविति सूत्रार्थः ॥२३॥
तदेव गाउनान, दम्मा गोरगत्ति अ॥ वादिमा रहजोगित्ति, नेवं नासिङ पन्नवं ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org