SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके सप्तमाध्ययनम्। สูง पंचिंदिआण पाणाणं, एस बी अयं पुमं ॥ जाव णं न विजाणिका, ताव जा त्ति आलवे॥१॥ (श्रवचूरिः) उक्तः पुरुषमाश्रित्यालपने प्रतिषेधो विधिश्च । अधुना पञ्चेन्जियतिर्यग्गतं विधिमाह । पंचेन्द्रियाणां प्राणिनां गवादीनां कचिदूरे देशे स्थितानामेषा स्त्री गौः । अयं पुमान् बलीवईः । यावदेतहिशेषेण न जानीयात् तावन्मार्गप्रश्नादौ प्रयोजन उत्पन्ने सति जाशत्ति जातिमाश्रित्य बालपेत् । अस्मात्पशुटोलकात्कियदूरे पन्था इत्येवमादि । अन्यथा लिंगव्यत्ययसंजवान्मृषावादापत्तिः । अत्राह परः । एकेन्द्रिय विकलेजियनारकाणां नपुंसकत्वे सत्यपि मृत्तिका पाषाणो घनरस श्रापो जलं ज्वलनः पवनस्तरुलता शंखः शुक्तिका कीटिका मत्कोटको मुंगी नारक इत्यादीनां लिंगव्यत्ययेनोच्यमानत्वात् किं न मृषादोषः । गुरुराह । व्यवहारसत्येन सत्यमेवैतत् । यथा दह्यते गिरिगलति जाजनमनुदरा कन्येति न मृषादोषः ॥१॥ (अर्थ. ) पुरुषने उद्देशीने पण वचननो विधि तथा प्रतिषेध कह्यो. हवे तिर्यंच पंचेंजिय श्राश्रयी वचनविधि कहे बे. पंचिंदियाण इत्यादि सूत्र. ( पंचिंदिवाण के ) पंचेन्जियाणां एटले पंचेंजिय एवा (पाणाण के० ) प्राणिनाम् एटले गायप्रमुख तिर्यंच जीवो क्याय दूर प्रदेशे रह्या होय तो तेमनामां ( एस के०) एषा एटले.श्रा (श्वी के०) स्त्री एटले स्त्री , (अयं के०) अयं एटले श्रा (पुमं के०) पुमान् एटले पुरुष , आरीते (जाव के०) यावत् एटले ज्यासुधी (णं के०) एनं एटले एने (नविजाणिजा के०)न विजानीयात् एटले न जाणे. (ताव के०) तावत् एटले त्यांसुधी मार्गादिकमां को प्रश्न विगेरे करे तो (जाति के०) जातिमिति एटले जातिने श्राश्रयीने (बालवे के०) बालपेत् एटले बोल. मार्गादिक कोश पूढे तो एम कहेवु के, श्रा फलाणी जातनुं तिर्यंच बेतुं तेथी थोडे बेटे फलाणो मार्ग डे इत्यादि. ॥१॥ (दीपिका.) उक्तः पुरूषमप्याश्रित्यालपनप्रतिषेधो विधिश्च । अधुना पञ्चेन्डियतिर्यक्संबन्धिनं वचन विधिमाह। पंचेन्द्रियाणां प्राणिनां गवादीनां क्वचिदूरदेशे स्थितानामेषा स्त्री गौरयं पुमान् बलीवर्दः यावदेतहिशेषेण न विजानीयात् तावन्मार्गे प्रश्नादौ प्रयोजने समुत्पन्ने सति जातिं निमित्तमाश्रित्यालपेत् । अस्मात् गोरूपजातात कियहरेण इत्येवमादि। अन्यथा लिङ्गव्यत्ययसंजवात् मृषावादस्योत्पत्तिःस्यात्। बालगोपालादीनामपि विपरिणाम इत्येवमादयो दोषा नवन्ति ॥२१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy