SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके सप्तमाध्ययनम् । ४४१ श्रयं चौर इति नो वदेत् । कुतः । अप्रीतिलतानाशस्थिररोगबुझिविराधनादिदोषा अनुक्रमेण नवन्ति ॥ १२ ॥ (टीका.) तहेव त्ति सूत्रम् । तथैवेति पूर्ववत् । काणं निन्नादं काण इति तथा पएमकं नपुंसकं पएफक इतिवा।व्याधिमन्तं वापि रोगीति।स्तेनं चौरं चौर इति नो व. देत् । अप्रीतिलतानाशस्थिररोगबुद्धिविराधना दिदोषप्रसङ्गादिति गाथार्थः ॥ १२ ॥ एएणन्नेण अहेणं, परो जेणुवदम्म ॥ आयारनावदोसन्नू, न तं नासिज्ज पन्नवं ॥१३॥ (श्रवचूरिः) एतेनान्येन वा येनार्थेनोक्तेन परो नोपहन्यते । केनचित्प्रकारेणाचारनावदोषको यतिर्न नाषेत तं प्रज्ञावान् ॥ १३ ॥ (अर्थ.) (एएण के०) एतेन एटले था अथवा (अन्नण के०) अन्येन एटले बीजा (जेण के०) येन एटले जे (श्रण के० ) अर्थेन एटले वस्तु वडे करीने (परो के०) परः एटले अन्य पुरुष (उवहम्मर के०) उपहन्यते एटले हणाय, फुःखी थाय. ( तं के०) तं एटले ते नाषाप्रत्ये (आयारजावदोसन्नू के० ) आचारनावदोषज्ञः एटले साधु सामाचारीमांना जावदोषनो जाण अने (पन्नवं के) प्रज्ञावान् एटले बुद्धिशाली एवो साधु ( न नासिजा के) न नाषेत एटले न बोले. ॥ १३॥ (दीपिका.) ततः किं कर्तव्यमित्याह । प्रज्ञावान् बुद्धिमान साधुस्तमर्थं न जाषेत। किंनूतः साधुः । बुद्धिमान् श्राचारनावदोषज्ञः आचारनावस्य दोषान् जानातीति थाचारनावदोषज्ञः। तमर्थं कम्। येन एतेन अन्येन वा उक्तेन कथितेन अर्थेन केन चित् प्रकारेण परोऽन्य उपहन्यते पीडावान् नवति ॥ १३ ॥ (टीका.) एएण त्ति सूत्रम् । एतेनान्येन वार्थेनोक्तेन सता परो येनोपहन्यते। येन केनचित्प्रकारेण ।श्राचारनावदोषको यतिनं तं नाषेत प्रज्ञावांस्तमर्थमितिसूत्रार्थः॥१३॥ तदेव होले गोलित्ति, साणे वा वसुलित्ति अ॥ दुम्मए उदए वा वि, नेवं नासिक पन्नवं ॥१४॥ (अवचूरिः) तहेव तथैव होल रे मूर्ख हालिक । गोलो जारजातः । देशान्तररूढ्या नैष्ठुर्यसंबोधने होलादयो वाच्याः। श्वानो वा विसुल इति (बीनाल ) पुमको पुर्जगोऽपि वा नैवं जाषेत प्रज्ञावान् ॥ १४ ॥ ५६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy