SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ ४४० राय धनपतसिंघ बहाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. कगेर श्रने गुरुजूतोपघातिनी नापाथी ( पावस्स के०) पापस्य एटले अशुनकर्मबंधनो (श्रागमो के०) श्रागमः एटले प्राप्ति थाय . ॥११॥ (दीपिका.) पुनः कीदृशीं जाषां न वदेदित्याह । तथैव साधुना परुषा कठोरा नाषा जावस्नेदरहिता न वक्तव्या । पुनर्या किंनूता नाषा । गुरुजूतोपघातिनी बहुप्राणघातकारिणी नवति । सा सर्वथा सत्यापि बाह्यार्थतया नावमङ्गीकृत्य यथा कश्चित् क्वचित् कुलपुत्रत्वेन प्रतीतस्तं प्रति श्रयं दास इति न वदेत् । यतो यस्या नाषायाः सकाशात् पापस्य थागमो नवेत् ॥ ११॥ (टीका.) तहेव त्ति सूत्रम् । तथैव परुषा नाषा निष्ठुरा जावस्नेहरहिता गुरुजूतो. पघातिनी महानूतोपघातवती यथा कश्चित्कस्यचित् कुलपुत्रत्वेन प्रतीतस्तदा तं दासमित्यनिदधतः सर्वथा सत्यापि सा बाह्यार्थतया नावमंगीकृत्य न वक्तव्या । यतो य. स्या जाषायाः सकाशात्पापस्यागमः अकुशलबन्धो नवतीति सूत्रार्थः ॥ ११ ॥ तदेव काणं काण त्ति, पंडगं पंडग त्ति वा ॥ वादिअंवा वि रोगित्ति, तेणं चोरत्ति नो वए ॥१२॥ (श्रवचूरिः) तथैव काणं जिन्नादं पंझगं नपुंसकं पंगमिति व्याधिमंतं वापि रोगीति स्तेनं चोर इति न वदेत् ॥ १५ ॥ (अर्थ.) (तहेव के०) तथैव एटले तेमज (काणं के०) काणं एटले जेनी एक श्राख नकामी जे एवा काणा पुरुषने (काण त्ति के ) काण इति एटले 'तुं काणो डे' श्रारीते तेमज (पंडगं के०) पएमकं एटले नपुंसकने (पंडग त्ति के०)पएमक इति एटले 'तुं नपुंसक बे.' श्रारीते (वा के) वा एटले तथा (वाहिश्र के०) व्याधितं एटले रोगी पुरुषने (रोगि त्ति के०) रोगीति एटले 'तुं रोगी डे' आ रीते तेमज (तेणं के०) स्तेनं एटले चोरने (चोर त्ति के०) चोर इति एटले 'तुं चोर डे' या रीते साधु (नो वए के) नो वदेत् एटले कहे नहि. कारणके, काणने काण कहेवाथी कदाच अप्रीति उत्पन्न थाय, नपुंसकने नपुंसक कहेवाथी ते शर्माय, रोगीने रोगी कहेवाथी तेनो रोग स्थिर थाय, तथा चोरने चोर कहेवाश्री तेनुं मन उखाय, माटे तेम न कहे. ॥१२॥ (दीपिका.) पुनः कीदृशीं नाषां न वदेदित्याह । साधुस्तथैव काणं जिन्नादं पुरुषं प्रति श्रयं काण इति नो वदेत् । तथा पंमकं प्रति अयं पएको नपुंसक इति न वदेत् । तथा व्याधिमंतं प्रति अयं रोगी इति नो वदेत । तथा स्तेनं चौरं प्रति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy