SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके सप्तमाध्ययनम् । ४३ए (श्रवचूरिः) निःशंकितं नवेद्यदर्थजातं तु शब्दाच्चानवयं तत् एवमिति निर्दिशेत् ॥१०॥ (अर्थ.) (अश्रंमिश्र पञ्चुप्पममणागए कालंमि के) अतीते च प्रत्युत्पन्नानागते काले एटले नूत, नावी अने वर्तमान कालने विषे (जंतु के०) यंतु एटले जे वस्तु तो ( निस्संकिकं के०) निःशङ्कितं एटले शंकारहित, निश्चित होय, ते वस्तुने (एवमेअंति के०) एवमेतदिति एटले था वात एमजले श्रारीते (निदिसे के) निर्दिशेत् एटले कहे. ॥१०॥ (दीपिका.) तर्हि कीदृशं वचनं वदे दित्याह । साधुरतीते च काले, प्रत्युत्पन्ने वर्तमानकाले, अनागते च काले यमर्थजातं निःशकितं शंकारहितं निस्संदेहं नवेत् । तुशब्दात् यन्निःपापं च नवेत् । तदेवमेतदिति निर्दिशेत् । अन्ये त्वाचार्या , वदन्ति स्तोकं स्तोकमिति परिमितया वाचा निर्दिशेत् ॥१०॥ (टीका.) श्रयमपि विशेषतः शङ्कितनाषणप्रतिषेधस्तथा । अश्यंमि त्ति सू. त्रम् । अतीते च काले प्रत्युत्पन्नेऽनागते निःशङ्कितं नवेत् । तुशब्दादनवयं तदेबमेतदिति निर्दिशेत् । अन्ये पठन्ति स्तोकमिति । तत्र परिमितया वाचा निर्दिशेदिति सूत्रार्थः ॥ १० ॥ तदेव फरुसा नासा, गुरुनून्वघाणी॥ सच्चा वि सा न वत्तवा, जन पावस्स आगमो॥११॥ (श्रयचूरिः) तथैव परुषा जाषा निष्ठुरा कठोरा जावस्नेहरहिता गुरुजूतोपघातिनी महानतोपघातवती यथा कश्चित्कुलपुत्रत्वेन प्रतीतस्तं दासमित्य निदधतः । सत्यापि सा न वक्तव्या यतो यस्या नाषायाः पापागमोऽकुशलबन्धो नवति ॥ ११ ॥ _(अर्थ.) वली केवी लाषा न बोलवी ते कहे . ( तदेव के०) तथैव एटले तेमज (नासा के०) नाषा एटले जे नाषा (फरुसा के०) परुषा एटले कठोर होय, नावस्नेह विनानी होय, तथा ( गुरुलूवघाणी के०) गुरुजूतोपघातिनी एटले घणा प्राणियोनो घात करनारी एवी होय, जेम के, को पुरुष कोश्नो कुलपुत्र कहेवातो होय तो तेने दास कहे. इत्यादि जे नाषा (सा के०) सा एटले ते जाषा (सच्चा वि के०) सत्यापि एटले बाह्य स्वरूपथी सत्य देखाय बे तो पण ते (न वत्तबा के०)न वक्तव्या एटले जावने श्राश्रयीने न बोलवी. कारण के, (ज के०) यतः एटले जे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy