________________
दशवैकालिके सप्तमाध्ययनम् ।
४३५ नो विचार मनमां श्राणे , तेज समये ( पावेणं के० ) पापेन एटले पाप कर्मवडे ( पुछो के० ) स्पृष्टः एटले फर्साय बे, अर्थात् कर्मबंधन पामे . एम डे तो (जो के० ) यः एटले जे पुरुष (मुसं के० ) मृषा एटले जेथी प्राणीनो उपघात थाय एवी असत्य नाषाने (वए के०) वदेत् एटले बोले, ते पुरुष (किं पुण के) किं पुनः एटले पाप कर्मवडे बंधाय एमां शुं कहे? ॥५॥
(दीपिका.) सांप्रतं मृषाजाषायाः संरक्षणार्थमाह । यो नरो वितथमसत्यं तथामूर्त्यपि कथंचित्तत्वरूपं वस्तु पुरुषनेपथ्यस्थितवनिताद्यपि अङ्गीकृत्य यां गिरं नाषते यथा श्यं स्त्री थागबति गायति वा इत्यादिरूपाम् । असौ अपि नरः तस्मात् नाषणादेवंजूतात् जाषणात् पूर्वमेव नाषणानिसंधिकाले पापेन कर्मणा स्पृष्टो बझः। किं पुनर्यो मृषा प्राणघातकारिणीं वाचं वदेत् । स वक्ता अतिशयेन पापकर्मणा बध्यत इत्यर्थः॥५॥
(टीका. ) सांप्रतं मृषालाषासंरक्षणार्थमाह । वितहं पि त्ति सूत्रम् । वितथमतथ्यं तथामूर्त्यपि कथंचित्तत्स्वरूपमपि वस्तु थपिशब्दस्य व्यवहितः संबन्धः । एतउक्तं जवति । पुरुषनेपथ्यस्थितवनिताद्यप्यङ्गीकृत्य यां गिरं नाषते नरः । श्यं स्त्री आगति गायति वेत्यादिरूपां तस्मानाषणादेवंन्नूतात्पूर्वमेवासौ वक्ता नाषणानिसंधिकाले स्पृष्टः पापेन बकः कर्मणा । किं पुनर्यो मृषा वक्ति नूतोपघातिनी वाचं स सु. तरां वध्यत इति सूत्रार्थः॥५॥
तम्दा गबामो वरकामो, अमुगं वा णे नविस्स॥
अहं वा णं करिस्सामि, एसो वा णं करिस्स ॥६॥ (अवचूरिः ) यस्मादेवं तस्माजमिष्यामः श्व इतोऽन्यत्र वदयाम एवश्वस्तत्तदौषधहेतुम्।अमुकं वा नः कार्य वसत्यादिकं नविष्यत्येव । अहं वेदं लोचं करिष्याम्येव नियमेन । एष एवास्माकं विश्रामणादि करिष्यत्येव ॥६॥
(अर्थ.) जे कारण माटे असत्य बतां सत्य जेवू खरूप पामेली वस्तु आश्रयी वचनथी कर्मबंध थाय , ( तम्हा के० ) तस्मात् एटले ते कारण माटे श्रावती काले अहिथी बीजे स्थानके (गछामो के०) गमिष्यामः एटले अवश्य जश्शूज. थावतीकाले अमुक औषध प्रमुख (वरकामो के० ) वक्ष्यामः एटले अवश्य कहीशुंज (वा के०) अथवा (णे के०) नः एटले अमारुं ( अमुगं के०) अमुकं एटले अमुक वसति प्रमुख कार्य (नविस्स के० ) नविष्यति एटले थशेज. (वा के०) अथवा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org