SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ४३४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. लाषा प्रत्ये(च के०) वली अपि शब्दथी ते प्रकारनी जे सत्यनाषा (तं पि के०) तामपि एटले ते नाषाने पण (विवाए के०) विवर्जयेत् एटले विशेषेकरीने वर्जे. ॥४॥ . (दीपिका.) सांप्रतं सत्यामृषालाषाप्रतिषेधार्थमाह । धीरो बुद्धिमान् साधुः एतं च अर्थ पूर्वं प्रतिषिर्क सावद्यकर्कशवचन विषयं च एतजातीयमेतत्सदृशं प्राकृतत्वात् यस्तु नामयति शाश्वतं । अत्र य एव कश्चिदर्थो नामयति । कोऽर्थः। अननुगुणं करोति । कोऽर्थः । मोदमनुकूलं न करोति । स शाश्वतं मोक्षमाश्रित्य पूर्वोक्तनाषाला. षकत्वेन अधिकृतो नाषां सत्यामृषामपि पूर्वोक्ताम् । अपिशब्दात् सत्यापि या तथाजूता तामपि नाषां विवर्जयेत् ॥ ४॥ . (टीका.) सांप्रतं सत्यासत्यामृषाप्रतिषेधार्थमाह । एरं च त्ति सूत्रम् । एतं चार्थमनन्तरप्रतिषिर्क सावद्यकर्कशविषयमन्यं वा एवंजातीयं प्राकृतशैल्या यस्तु नामयति शाश्वतं य एव कश्चिदर्थो नामयत्यननुगुणं करोति शाश्वतं मोदं तमाश्रित्य स साधुः पूर्वोक्तनापानाषकत्वेनाधिकृतो नाषां सत्यामृषामपि पूर्वोक्ताम् । श्रपिशब्दात्सत्यापि या तथाजूता तामपि धीरो बुद्धिमान्विवर्जयेदिति नावः। श्राह । सत्यामृषालापाया उघत एव प्रतिषेधात्तथाविधसत्यायाश्च सावद्यत्वेन गतार्थं सूत्रमित्युच्यते । मोक्षपीडाकरं सूममप्यर्थमंगीकृत्यान्यतरनापानाषणमपि न कर्तव्यमित्यतिशयप्रदर्शनपरमेतदृष्टव्यमेवेति सूत्रार्थः ॥४॥ वितहं पि तहामुत्तिं, जं गिरं नासए नरो॥ तम्हा सो पुछो पावेणं, किं पुणं जो मुसं वए ॥५॥ (श्रवचूरिः) मृषालाषारदार्थमाह। वितथमतथ्यम्।अपिर्निन्नक्रमेण। तथामूर्त्यपि कथंचित्तत्स्वरूपमपि वस्तु पुरुषनेपथ्यस्थितस्याद्यप्यङ्गीकृत्य यां गिरं नाषते नरः श्यं स्त्री आगबति गायति वा । तस्मानाषणादेवंचूतात्पूर्वमेवासौ स्पृष्टो बकः पापेन । किं पुनर्यो मृषा वक्ति ॥५॥ (अर्थ.) हवे मृषा नाषाथी रक्षण करवाने अर्थे कहे . ( नरो के०) नरः एटले मनुष्य ( वितहं के०) वितथं एटले असत्य उतां कोश्पण रीते ( तहामुत्तिं के० ) तथामूर्ति एटले सत्यवस्तु जेवू स्वरूप पामेली वस्तु जेम के पुरुषनो वेष धारण करवाथी पुरुषपणाने पामेली स्त्रीने श्राश्रयीने पण (जं के०) यां एटले जे (गिरं के) गिरं एटले वचन प्रत्ये (नासए के०) नाषते एटले बोले. (तम्हा के०) तस्मात् ए. टले ते वचन थकी ( सो के०) सः एटले ते बोलनार पुरुष पूर्वोक्त वचन बोलवा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy