________________
दशवैकालिके षष्ठमध्ययनम् ।
४३१ वाच्येतरप्रकारानजिज्ञः । वाग्गतं बहुविधमुत्सर्गादिनेदनिन्नमजानानः यद्यपि न जाषते किंचित्। मौनेनैवास्ते नचैव वाग्गुप्ततां प्राप्तः। तथाप्यसौ अवाग्गुप्त एवेति गाथार्थः॥ ॥ व्यतिरेकमाह ॥ वयण विजत्तीकुसलो, वांगयं बहुविहं वियाणंतो॥दिवसं पि नासमाणो,तहा वि वश्गुत्तयं पत्तो ॥५॥व्याख्या॥ वचन विनक्तिकुशलो वाच्येतरप्रकारानिज्ञः वाग्गतमुत्सर्गादिन्नेदनिन्नं विजानन् दिवसमपिनाषमाणः सिद्धान्तविधिना तथापि वाग्गुप्ततां प्राप्तः । वाग्गुप्त एवासाविति गाथार्थः ॥ ॥ सांप्रतं वचनविनक्तिकुशलस्यौघतो वचनविधिमाह।पुवं बुद्धीए पेहित्ता, पहावयमुयाहरे ॥ अचस्कुठव नेतारं बुझिमन्नेउ ते गिराएजाव्याख्या॥पूर्व प्रथमेव वचनोच्चारणकाले बुद्ध्या प्रेदय वाच्यम्। दृष्ट्वा पश्चाछाक्यमुदाहरेत् । अर्थापत्त्यापि कस्यचिदपीडाकरमित्यर्थः। दृष्टान्तमाह ।थचकुष्मानिवान्ध श्व नेतारमाकर्षकं बुद्धिमन्वेतु गीर्बुष्यनुसारेण वाक्प्रवर्ततामिति श्लोकार्थः ॥ ॥ उक्तो नामनिष्पन्नो निदेपः। सांप्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम् । तच्चेदं चउन्हें सूत्रम्। चतसृणां खलु जाषाणां । खखुशब्दोऽवधारणे। चतसृणामेव । नातोऽन्या नाषा विद्यत इति । नाषाणां सत्यादीनां परिसंख्याय सर्वैः प्रकारैत्विा। स्वरूपमिति वाक्यशेषः। प्रज्ञावान् प्राझो बुद्धिमान् साधुः। किमित्याह । छायां सत्यासत्यामृषाच्याम् । तुरवधारणे । छान्यामेवान्यां विनयं शुभप्रयोगं । विनीयतेऽनेन कर्मेति कृत्वा शिदेत जानीयात् । असत्यासत्यामृषे न जाषेत सर्वशः सर्वैः प्र. कारैरिति सूत्रार्थः ॥१॥
जा अ सच्चा अवत्तवा, सच्चामोसा अ जा मुसा ॥
जा अ बुधेहिं नाश्ना, न तं नासिक पन्नवं ॥२॥ (अवचूरिः) या च सत्या परमवक्तव्या सावद्यत्वेनामुत्र स्थिता पक्षीति कौशिकजाषावत् । सत्यामृषा चात्र नगरे दश दारका जाता इति प्रनृति या बुबैरनाची । असत्यामृषा थामन्त्रण्याज्ञापन्यादिका न तां जाषेत प्रशावान् ॥२॥ . (अर्थ.) (जा च के०) या च एटले जे (सच्चा के०) सत्या एटले सत्य एवी पण नाषा सावध होवाथी (श्रवत्तवा के०) अवक्तव्या एटले बोलवा लायक नथी. (जा अ के०) या च एटले जे ( सच्चामोसा के०) सत्यामृषा एटले सत्यामृषा एवी नाषा (अ के०) च एटले तथा (मुसा के०) मृषा एटले असत्यनाषा ए बन्ने जाषा सर्वथा बोलवा योग्य नथी. (थ के०) च एटले तथा (जा के०) या ए.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org