SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ दशवकालिके षष्ठमध्ययनम् । ४ए ग्दृष्टिरेव सामान्येन श्रुते श्रागमे अनुपयुक्तः प्रमादाद्यत्किंचिदहेतुकं चैव यन्नाषते । तन्तुज्यः पट एव नवतीत्येवमादि सा मृषा विज्ञानादेरपि तत एव नावादिति । मिथ्यादृष्टिरपि तथैवेत्युपयुक्तोऽनुपयुक्तो वा यन्नाषते सा मृषैव घुणाकरन्यायसंवादेऽपि सदसतोरविशेषाद्यहडोपलब्धेरुन्मत्तवदिति गाथार्थः ॥ हवश् उ असच्चमोसा, सुअंमि जवरिखए तिनाणं मि ॥ जं जवउत्तो नास, एत्तो वोठं चरित्तंमि ॥४७॥ व्याख्या। हवर नवति तु असत्यामृषा श्रुते श्रागम एव परावर्तनादि कुर्वतः प्रायस्तस्यामंत्रएयादि नाषारूपत्वात्तथोपरितनेऽवधिमनःपर्यायकेवललदणे त्रिज्ञान इति ज्ञानत्रयेऽपि यदुपयुक्तो नाषते सा असत्यामृषा आमंत्रण्यादिवत् तथाविधाध्यवसायप्रवृत्तेरित्युक्ता श्रुतनावनाषा । अत ऊर्ध्वं वदये चारित्र इति चारित्रविषयां नावनाषामिति गाथार्थः ॥ पढमबिश्या चरित्ते, नासा दो चेव होंति नायबा ॥ सचरित्तस्स उ जासा, सच्चामोसा उ अरस्स ॥४७॥ व्याख्या ॥ प्रथमहितीये सत्यामृषे चारित्र इति चारित्रविषये नाणे के एव जवतो ज्ञातव्ये । स्वरूपमाह । सचरित्रस्य चारित्रपरिणामवतः । तुशब्दात्तहिनिबन्धनन्जूता च नाषा अव्यतस्तथान्यथाजावेऽपि सत्या सतां हितत्वादिति । मृषा वितरस्याचारित्रस्य तधिनिबन्धनलूता चेति गाथार्थः॥ ॥उक्तं च वाक्यमधुना शुकिमाह ॥णामं उवणा सुकी, अदवसुद्धी अनावसुद्धी श्र॥ एएसिं पत्तेअं, परूवणा हो कायवा ॥४ए ॥ व्याख्या ॥ नामशुद्धिः स्थापनाशुछिर्षव्यशुद्धिश्च जावशुकिश्च । एतेषां नामशुष्ट्यादीनां प्रत्येकं प्ररूपणा जवति कर्तव्येति गाथार्थः ॥ तत्र नामस्थापने कुष्मत्वादनङ्गीकृत्य प्रव्यशुछिमाह ॥ तिविहा उ दवसुद्धी, तद्दवादेस पहाणे थ ॥ तद्दव्वगमाएसो, अणममीसा हवर सुद्धी ॥५०॥ व्याख्या ॥ त्रिविधा तु अव्यशुछिर्जवति । तद्र्व्यत इति तद्रव्यशुद्धिरादेशत इति आदेशजव्यशुद्धिः। प्राधान्यतश्चेति प्राधान्यऽव्यशुकिश्च । तत्र तव्यशुद्धिः। अनन्येत्यनन्याव्यशुद्धिर्यव्यमन्येन अव्येण सहासंयुक्तं सबुकं नवति दीरं दधि वासौ तद्व्यशुद्धिः। आदेशे मिश्रा नवति शुकिरन्यानन्यविषया। ए. तमुक्तं नवत्यादेशतोऽव्यशुकिर्मिविधा।अन्यत्वेनानन्यत्वेन च । अन्यत्वे यथा शुद्धवासा देवदत्तः। अनन्यत्वे शुरुदन्त इति गाथार्थः॥ ॥प्रधानऽव्यशुछिमाह । वसरसगंधफासे, समणुला सा पहाण सुकी॥तब उ सुकिल महुरा, उ समया चेव पुक्कोसा ॥५१॥ व्याख्या ॥ वर्णरसगन्धस्पर्शेषु या मनोज्ञता सामान्येन कमनीयता । अथवा मनोइता यथानिप्रायमनुकूलता सा प्राधान्यतः शुझिरुच्यते। तत्र चैवंचूतचिन्ताव्यतिकरे शुक्कमधुरौ वर्णरसौं। तुशब्दात्सुरन्निमृद् गन्धस्पर्शीच संमतौ।यथानिप्रायमपि प्रायो मनोझौ बदनामिजं प्रवृत्तिसिकेः । उत्कृष्टौ च कमनीयौ च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy