________________
४२ राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. यथा कश्चित् कस्मिंश्चित् प्रयोजने सहायांस्त्वरयन् परिणतप्राये वासर एव रजनी वर्तत इति ब्रवीति । अहमिश्रा च दिवसरजन्येकदेशः अझकोच्यते । तहिषया सत्यामृषा यथा कश्चित् कस्मिंश्चित् प्रयोजने त्वरयन् प्रहरमात्र एव मध्याह्न इत्याह। एवंमिश्रशब्दः प्रत्येकमनिसंबध्यत इति गाथार्थः॥ ॥ उक्ता सत्यामृषा सांप्रतमसत्यामृषामाह॥श्रामंतणि आणवणी, जायणि तह पुतणीअ पन्नवणी॥पच्चरकाणीनासा, नासा श्वाणुलोमा अ॥४॥व्याख्या|श्रामंत्रणी यथा दे देवदत्त इत्यादिः। एषा किलाप्रवर्तकत्वात्सत्यादिनाषात्रयलक्षण वियोगतस्तथा विधदलोत्पत्तरसत्यामृषेति।एवमाशापनी यथेदं कुरु।श्यमपितस्य करणकारणनावतः परमार्थेनैकत्राप्यनियमात्तथाप्रतीतेः अष्टविवदाप्रसूतत्वादसत्यामृषेत्येवं खबुट्यान्यत्रापि नावना कार्येति । याचनी यथा निदां प्रयति । तथा प्रबनी यथा कथमेतदिति । प्रज्ञापनी यथा हिंसादिप्रवृत्तो कुःखितादिर्जवति । प्रत्याख्यानी लाषा यथादित्सेति नाषा । श्वानुलोमा च यथा केनचित्कश्चिमुक्तः साधुसकाशं गछाम इति स थाह शोजनमिदमिति गाथार्थः ॥४२॥ अणजिग्गहिया नासा, नासा अ अनिग्गहंमि बोधवा ॥ संसयकरणी नासा, वायडवायडा चेव ॥४३॥व्याख्या॥ अननिगृहीता नाषा अर्थमननिगृह्य योच्यते डिस्थादिवत् । नाषा चानिगृहे बोडव्या अर्थमनिगृह्य योच्यते घटादिवत् । तथा संशयकरणी च जाषा अनेकार्थसाधारणा योच्यते । सैन्धवमित्यादिवत् । व्याकृता स्पष्टा प्रकटार्था देवदत्तस्यैष जातेत्यादिवत् । अव्याकृता चैवास्पष्टाप्रकटार्था बाललवादीनां थपनिकेत्यादिवदिति गाथार्थः ॥ ४३ ॥ उक्ता सत्यामृषा । सांप्रतमोघत एवास्याः प्रविनागमाह ॥ सवाविथ सा सुविहा, पजत्ता खलु तहा अपजात्ता ॥ पढमा दो पत्ता, जवरिता दो अपऊत्ता ॥४४ ॥ व्याख्या ॥ सर्वापि च सा सत्यादिन्नेदनिन्ना भाषा विविधा । पर्याता खलु तथापर्याप्ता । पर्याप्ताया एकपदे निक्षिप्यते सत्या वा मृषा वेति । तध्व्यवहारसाधनी तहिपरीता पुनरपर्याता श्रतएवाह । प्रथमे के नाषे सत्यामृषे पर्याप्ते । तथा स्व विषयव्यवहारसाधनात्तथा उपरितने के सत्यामृषासत्यामृषानाषे अपर्याते। तथा स्वविषयव्यवहारासाधनादिति गाथार्थः ॥ ४४ ॥ उक्ता अव्यनावनाषा । सांप्रतं श्रुतनावनाषामाह ॥ सुअधम्मे पुण तिविहा, सच्चा मोसा असचमोसाथ ॥ सम्म दिही उ सुवगर्ज सो जासई सञ्चं ॥ ४५ ॥ व्याख्या ॥श्रतधर्म इति श्रतधर्मविषया पुनस्त्रिविधा जवति नावनाषा । तद्यथा सत्या मृषा सत्यामृषा चेति । तत्र सम्यग्दृष्टिस्तु सम्यग्दृष्टिरेव श्रुतोपयुक्त इत्यागमे यथावदुपयुक्तो यः स नाषते सत्यमागमानुसारेण वक्तीति गाथार्थः॥ सम्मदिही उसुअंमि, अणउत्तो अहेडगं चेव ॥ अंजास सा मोसा, मिठादिही विथ तहेव ॥ ४६ ॥ व्याख्या ॥ सम्म दिही सम्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org