________________
४२६ राय धनपतसिंघबहादुरका जैनागमसंग्रह, नाग तेतालीस (४३) -मा.
1
न्येषां तथात्मपरिणामापादन क्रियावत्प्रेरणम् । एषा त्रिप्रकारापि क्रिया द्रव्ययोगस्य प्राधान्येन विवक्षितत्वात् द्रव्यमाषेति । जाव इति द्वारपरामर्शः । जावनाषा त्रिविधैव । द्रव्ये च श्रुते चारित्र इति । द्रव्यजावभाषा श्रुतनावभाषा चारित्रजावजाषा च । तत्र द्रव्यं प्रतीत्योपयुक्तैर्या जाष्यते सा द्रव्यभावनाषा । एवं श्रुतादिष्वपि वाच्यम् । इयं त्रिप्रकारापि वत्र निप्रायात्तद्रव्यभावप्राधान्यापेक्ष्या जावभाषा । इयं चौघत एवाराधनी चैवेति । द्रव्याराधनत्वाच्चशब्दा द्विराधनी चोजयं वानुजयं च जवति द्रव्याद्याराधनादिज्य इति । हे द्रव्यजाववाक्यस्वरूपमनिधातव्यं तस्य प्रस्तुतत्वात्तत्किमनया जाषयेत्युच्यते । वाक्यपर्यायत्वाद्भाषाया न दोषः । तत्त्वतस्तस्यैवा निधानादिति गाथासमुदायार्थः ॥ वयवार्थं तु वक्ष्यति । तत्र द्रव्यजावज्ञाषामधिकृत्याराधन्या दिजेदयोजनामा || राहणी दवे, सच्चा मोसा विराहणी होइ ॥ सच्चामोसा मीसा, असच्चामोसा य पडिसेहो ॥ ३८ ॥ व्याख्या ॥ श्राराध्यते परलोकापीडया यथावद निधीयते वस्त्वनयेत्याराधनी तु द्रव्य इति द्रव्यविषया जावनाषा सत्या । तुशब्दात् द्रव्यतो विराधन्य काचित् परपीडासंरक्षणफलजावाराधनादिति । मृषा विराधनी जवति । तद्द्रव्यान्यथा निधानेन तद्विराधनादिति जावः । सत्यामृषा मिश्रा | मिश्रेत्याराधनी विराधनी च । सत्यामृषा च प्रतिषेध इति नाराधनी नापि विराधनी तद्वाच्यद्रव्ये तथोजयानावादित्यासां च स्वरूपमुदाहरणैः स्पष्टीजविष्यतीति गाथार्थः ॥ सत्यामाह ॥ जणवयसम्मयठवणा, नामे रूवे पमुच्च सच्चे श्र ॥ ववहारजावजोगे, दसमे वम्मसच्चे ॥३॥ व्याख्या ॥ सत्यं तावद्वाक्यं च दशप्रकारं जवति । जनपदसत्यादिनेदात् । तत्र जनपदसत्यं नाम नानादेशभाषारूपमप्य विप्रतिपत्त्या यदेकार्थप्रत्यायनव्यवहारसमर्थमिति । यथोदकार्थे कोंकणकादिषु पयः पिच्चमुदकं नीरमित्याद्यडुष्टविवादेतुत्वान्नानाजनपदे विष्टार्थप्रतिपत्तिजनकत्वाद्व्यवहारप्रवृत्तेः सत्यमेतदित्येवं शेषेष्वपि जावना कार्या । संमतसत्यं नाम कुमुदकुवलयोत्पलतामरसानां समाने पङ्कसंजवे गोपालादीनामपि संमतमरविन्दमेव पङ्कजमिति । स्थापनासत्यं नाम अक्षर - मुद्रा विन्यासादिषु यथा माषकोऽयं, कार्षापणोऽयं शतमिदं सहस्रमिदमिति । नामसत्यं नाम कुलवमर्धयन्नपि कुलवर्द्धन इत्युच्यते, धनमवर्धयन्नपि धनवर्द्धन इत्युच्यते, अयक्षश्च यक्ष इति । रूपसत्यं नाम तङ्गुणस्य तथारूपधारणं रूपसत्यम् । यथा प्रपञ्चयतेः प्रव्रजितरूपधारणमिति । प्रतीत्यसत्यं नाम यथा अनामिकाया दीर्घत्वं ह्रस्वत्वं चेति । तथाहि तस्यानन्तपरिणामस्य द्रव्यस्य तत्सहकारिकारणसंनिधानेन तत्तडूपमनिव्यज्यत इति सत्यता । व्यवहारसत्यं नाम दह्यते गिरिर्गलति जाजनमनुदरा कन्या लोमा एडकेति गिरिगततृणादिदाहे व्यवहारः प्रवर्तते, तथोदके च गलति
॥ तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org