________________
दशवैकालिके षष्ठमध्ययनम् ।
მის
(अर्थ. ) पाने जावे साधुने ( तब के० ) तत्र एटले ते गृहस्थना पात्रने विषे जमवुं (न कप्पइ के०) न कल्पते एटले न कल्पे. कारणके गृहस्थ जम्या पहेला जो पात्रमां साधु जमे तो तेने ( सिया के० ) स्यात् एटले कदाचित् ( पछाकम्मं के० ). पश्चात्कर्म लागे, छाने गृहस्थ जम्या पढी जो गृहस्थना पात्रमां जमे, तो तेने ( पुरेकम्मं के० ) पुरःकर्म लागे ( एमहं के० ) एतदर्थं एटले पश्चात् कर्म पुरःकर्म टालवाने अर्थे (निग्गंथा के० ) निर्यथाः एटले साधु (गिदिजाय के०) गृहिजाजने एटले गृहस्थना पात्रने विषे ( न मुंजंति के० ) जोजन करे नहि. ॥ ५३ ॥
( दीपिका. ) पुनः किं च निर्यथाः साधव एतदर्थं पश्चात्कर्मपुर: कर्मपरिहा
हिजाज ने कांस्यादिके न भुञ्जते । कथम् । यतः पश्चात्कर्म पुरः कर्म च धर्मवतां साधूनां न कल्पते । पश्चात्कर्मपुरः कर्मजावस्तु उक्तवदित्येके । अन्ये त्वेवं व्याख्यानयन्ति | मुंजंतु तावत् साधवो वयं तु पश्चानोदयाम इति पश्चात्कर्म तस्माद्विपरीतं तुपुराकर्म इति ॥ ५३ ॥
( टीका . ) किंच पछाकम्मं ति सूत्रम् । पश्चात्कर्म पुरःकर्म स्यात् तत्र कदाचि
हिजाजनजोजने पश्चात्पुरः कर्म जावस्तूक्तवदित्येके । अन्ये तु भुञ्जन्तु तावत्साrat वयं पश्चानोदयाम इति । पश्चात्कर्मव्यत्ययेन तु पुरःकर्म व्याचक्षते । एतच्च न कल्पते धर्मचारिणाम् । यतश्चैवमत एतदर्थं पश्चात्कर्मादिपरिहारार्थं न भुञ्जते निग्रंथाः । केत्याह । गृहिजाजनेऽनंतरोदित इति सूत्रार्थः ॥ ५३ ॥
संदीप लिके, मंचमासालएसु वा ॥ अणायरियमकाएं, आसइत्तु सत्तु वा ॥ ५४ ॥
(अवचूरिः) उक्तो गृहिजाजने दोषस्तदनिधानायुक्तं चतुर्दशस्थानम् । इदानीं पञ्चदशस्थानमुच्यते । आसंदी पर्यंको प्रतीतौ । मंचश्च प्रतीतः । श्रशालकस्त्ववष्टम्नसमवित श्रासन विशेषः । एतेष्वनाचरितमार्याणामा सितुं स्वपितुं वा शुषिरदोषात् ॥ ५४ ॥
( अर्थ. ) हवे पन्नरमुं स्थानक कहे ते. ( अाणं के० ) आर्याणां एटले आर्य साधुने (संदीप लिके के० ) आसंदी पर्यंकेषु एटले मद्रासन रूप आसंदी ढोलीयाने विषे ( मंच के० ) मंचेषु एटले खाटलाने विषे ( वा के० ) वली ( साल के० ) आशालकेषु एटले उरिंगणसहित सांगा मांची तथा सिंहासन कुरसीने विषे ( सत्तु के० ) श्रसितुं एटले बेसवाथी ( वा के० ) तथा ( सतु
५१
Jain Education International
For Private Personal Use Only
www.jainelibrary.org