SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ४२० राय धनपतसिंघ बदाउरका जैनागमसंग्रद, नाग तेतालीस-(५३)-मा. के० ) स्वप्तुं एटले सुवाश्री (अणायरिथं के०) श्रनाचरितं एटले अनाचरणनो दोष लागे. ॥५४॥ (दीपिका.) गृहिनाजनदोष उक्तः । तस्यानिधानाच्चतुर्दशस्थान विधिरपि उक्तः। सांप्रतं पंचदशस्थानगतं विधिमाह। श्रासन्१पर्यः २ मंचश्च एते त्रयोऽपि प्रसिकाः। श्राशालकस्तु सर्वाङ्गसमन्वित श्रासनविशेषः । एतेष्वासितुमुपवेष्टुं खप्तुं वा निखां कर्तुं वा आर्याणां साधूनामनाचरितम् । कथम् । सुषिरदोषात् ॥५४॥ (टीका.) उक्तो गृहिजाजनदोषः । तदनिधानाच्चतुर्दशस्थान विधिः । सांप्रतं पञ्चदशस्थानविधिमाह । श्रासंदि त्ति सूत्रम् । श्रासंदीपर्यंकौ प्रतीतौ । तयोरासंदीपर्यंकयोः प्रतीतयोः । मंचाशालकयोश्च । मंचः प्रतीतः । श्राशालकस्त्ववष्टंनसमन्वित आसनविशेषः । एतयोरनाचरितमनासेवितमार्याणां साधूनामासितुमुपवेष्टुं स्वतुं वा । निजातिवाहनं वा कर्तुं शुषिरदोषादिति सूत्रार्थः ॥ ५४॥ नासंदीपलिअंकेसु, न निसिज्जा न पीढए॥ निग्गंथा पडिलेदाए, बुध्वुत्तमदिहगा ॥५५॥ (श्रवचूरिः) अपवादमाह । नासंदीपर्यंकयोः प्रतीतयोः न निषद्यायां गदिकायां न पीठके वेत्रमयादौ वा निर्यथा अप्रतिलेख्य राजकुलादिषु निषीदनादि कुर्वन्तीति वाक्यशेषः । बुझोक्ताधिष्ठातारो जिनोक्तानुष्ठानपराः ॥ ५५ ॥ - (अर्थ. ) हवे वली एज स्थानकने विषे अपवाद मार्ग कहे . (बुझवुत्तमहिगा के०) बुफोक्ताधिष्ठातारः एटले बुझ जे तीर्थंकर तेमना कहेलां वचन पालवामां तत्पर एवा (निग्गंथा के०) निग्रंथाः एटले साधुळे (आसंदीपलिकेसु के०) आसंदीपर्यकयोः एटले आसंदीपर्यंकने विषे ( अप्पडिलेहाए के) अप्रतिलेख्य एटले पडिलेहण कस्वा विना (न के०) न एटले बेसबुं प्रमुख करता नथी. तथा ( निसिङ के०) निषद्यायां एटले सांगा मांची खुरशी प्रमुखने विषे पण पडिलेहण कस्या विना ( न के०) न एटले बेस प्रमुख करता नथी. तथा (पीढए के०) पीठके एटले चित्रामणयुक्त श्रासनपर तथा नेतरना नरेला आसनपर.( न के०) न एटले बेस प्रमुख करता नथी.॥ ५५ ॥ (दीपिका.) अत्रैव स्थानेऽपवादमार्गमाह । निर्यन्थाः साधवः न श्रासन्दीपर्यंकयोः, न निषद्यायामेकादिकल्परूपायां, न पीठके वेत्रमयादौ, चतुरादिना अप्रत्युपेक्ष्य निषीदनादि न कुर्वन्तीति वाक्यशेषः । किंधूता निर्यथाः । बुझोक्ता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy