SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ४० राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. ( अवचूरिः) अनन्तरोद्दिष्टनाजनेषु श्रमणा जोदयन्ते जुक्तं चैनिरिति शीतोदकेन धावनं कुर्वन्ति। तदाह। शीतोदकसमारंने सचेतनोदकेन जाजनधावनारम्ने मात्रकधावनोनने यानि दिण्यंते हिंस्यन्ते नूतान्यप्कायादीनि । अत्र गृहिलाजननोजने दृष्टः असंयमस्तस्य नोक्तुः ॥ ५५ ॥ (अर्थ.) हवे ते पूर्वोक्त पात्रमा जमवाथी जे दोष उपजे, ते कहे . ( सीउदगं के०) शीतोदकं एटले टाढं जल तेनो (समारंने के०) समारंने एटले ते गृहस्थना कां स्यादिक पात्रमा जमतां विशेष आरंज थाय त्यां,तथा(मत्तधोयणटुणे के०)मात्रकधावनोज्ने एटले मात्र धोयन बंमने अर्थात् पात्र धोवाना धोवणनो त्याग करे, नाखे त्यां (जाई के०) यानि एटले जे (जूआई के०) नूतानि एटले प्राणिमात्र होय ते (नंति के०) बेदाय . माटे ( तब के) तत्र एटले ते गृहस्थना नाजनने विषे जमनार साधुनो ( असंजमो के०) असंयमः एटले संयमत्याग थाय बे. ॥ ५५ ॥ (दीपिका.) कथं तेषु जुञ्जानो ब्रष्टाचारो नवेदित्याह । गृहिनाजनं कांस्यादिकं तत्र नोजने नोजनकर्तुः साधोः केवलिना सोऽसंयमो दृष्टः। स कः । यानि तत्र नूतान्यप्कायादीनि बिद्यन्ते हिंस्यन्ते । क्व। शीतोदकसमारम्ने सचेतनेनोदकेन जाजनस्य धावनारम्ने दालनारम्ने। कथम् । कांस्या दिनाजनेषु श्रमणा नोदयंते, अथवा श्रमणेरेषु जुक्तमिति हेतोः नाजनदालनं कुर्वन्ति गृहस्थाः । पुनः कुत्र । मात्रकधावनोसने कुएममोदकादिषु नाजनेषु दालनजलत्यागेऽसंयमो नवेत् ॥ ५५॥ (टीका.) कथमित्याह । सीउदगं ति सूत्रम् । अनंतरोदिष्टनाजनेषु श्रमणा जो. दयन्ते जुक्तं चैनिरिति शीतोदकेन धावनं कुर्वन्ति । तदा शीतोदकसमारंने सचेतनोदकेन जाजनधावनारंन्ने तथा मात्रकधावनोज्ने कुंडमोदादिषु दालनजलत्यागे यानि क्षिप्यन्ते हिंस्यन्ते नूतान्यप्कायादीनि । सोऽत्र गृहिनाजननोजने दृष्ट उपलब्धः केवलज्ञाननाखता असंयमस्तस्य जोक्तुरिति सूत्रार्थः ॥ ५५ ॥ पहाकम्मं पुरेकम्म, सिा तब न कप्प३॥ एअमहं न मुंजंति, निग्गंथा गिहिनायणे ॥ ५३॥ (श्रवचूरिः ) पश्चात्कर्म पुरःकर्म स्यात् कदाचित तवेहिजाजननोजने । पश्चात्पुरस्कर्मजावस्तूक्तवदित्येके । अन्ये जुजन्तु तात ...वो वयं तु पश्चानोदयाम शति पश्चात्कर्मव्यत्ययेन तु पुरःकर्म व्याचक्षते। एतच्च साधूनां न कल्पते । एतदर्थं पश्चाकर्मपरिहारार्थं न जुञ्जन्ति निर्यथा गृहिजाजने ॥ ५३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy