________________
३ए राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. स्त्रसा दीजियादयःअथवा स्थावराः पृथिव्यादयः।यान् प्राणिनोरात्रावपश्यन् चतुषा कथमेषणीयं सत्त्वानुपरोधेन चरिष्यति जोक्ष्यते च । असंचव एव रात्रावेषणीयचरणस्येति सूत्रार्थः॥॥
उदनवं बीअसंसत्तं, पाणा निवडिया मदिं॥
दिया ताई विवङिजा,रा तब कदं चरे॥२५॥ __ (अवचूरिः) रात्रिनोजनदोषमनिधाय ग्रहणगतमाह । उदकाईमेकग्रहणे तजातीयानां ग्रहणात् सस्निग्धादिग्रहः। बीजसंसक्तमोदनादि । अथवा बीजानि पृथग्मूलान्येव । संसक्तं चारनालाद्यपरेणेति। प्राणिनःसंपातिमादयो निपतिता मह्यां नवन्ति । दिवा तान्युदकाओणि विवर्जयेत् । रात्रौ तत्र कथं चरेत् ॥ २५॥
(अर्थ.) इवे रात्रिनोजनना दोष ग्रहण करवाने माटे सूत्र कहे . ( उदउद्धं के) पाणीए करीनीना एवा अने (बीसंसत्तं के ) बीजसंसक्तं एटले बीजे करी संसक्त एटले जेमां बीज पड्या होय एवो थाहार होय तथा ( महिं के) मह्यां एटले पृथ्वीपर (पाणा के) प्राणाः एटले प्राणियो (निवडिया के०) निपतिताः एटले पड्या होय, ( दिया के०) दिवा एटले दिवसे (ताई के०) तान् एटले ते जीवोने ( विवजिश्रा के ) विवर्जयेत् एटले वर्जे, पण ( राठ के ) रात्रिए (तब के०) तत्र एटले ते ठेकाणे ( कहं चरे के०) कथं चरेत् एटले केम संयम रक्षण पूर्वक चाले ॥ २५॥
(दीपिका.) एवं रात्रिनोजने दोषं कथयित्वा ग्रहणगतं दोषमाह। एतानि उदकादिनि दिवा पापनीरुश्चनुषा पश्यन् विवर्जयेत्। परं रात्रौ तु तत्र कथं चरति संयमस्य अनुपरोधेन । असंभव एव शुद्धचरणस्य।कानि तानि उदकाआदीनीत्याह । उदकार्ड पूर्ववत् । एकग्रहणेन तजातीयानां सस्निग्धादीनां ग्रहणं । तथा बीजसंसक्तं बीजेन संसतं मिश्रं तदोदनादिकमिति शेषः। अथवा बीजानि पृथक्तान्येव।संसक्तं चरनालाद्यपरेण मिश्रम् । तथा प्राणिनः संपातिमप्रनृतयो मह्यां पृथिव्यां निपतिताः संजवन्ति। तत उदकादिनि रात्रौ अनवलोकनेन वर्जयितुमशक्यत्वेन विशेषतः साधोश्चरणानावः ॥२५॥
(टीका.) एवं रात्रौ नोजने दोषमनिधायाधुना ग्रहणगतमाह। उदउझं ति सूत्रम् । उदका पूर्ववदेकग्रहणे तजातीयग्रहणात्सस्निग्धादिपरिग्रहः। तथा बीजसंसक्तं बीजैर्मिश्रमोदनादीति गम्यते । अथवा बीजानि पृथगनूतान्येव । संसक्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org