________________
दशवैकालिके षष्ठमध्ययनम् । ३०१ द्वितीयं तद्दिवस एव रागादिरहितस्य अन्यथा जावत एकत्वस्य श्रावादिति ॥ २३ ॥
( टीका. ) उक्तः पञ्चमस्थान विधिरधुना षष्ठमधिकृत्याह । अहो ति सूत्रम् । अहो नित्यं तपः कर्मेति । श्रहो विस्मये । नित्यं नामापायाजावेन तदन्यगुणवृद्धिसंभवादप्रतिपात्येव तपःकर्म तपोऽनुष्ठानं सर्वबुद्धैः सर्वतीर्थ करैर्वर्णितं देशितम् । किं विशिष्ट मित्याह । यावजासमावृत्तिः । लका संयमस्तेन समा सदृशी तुल्या संयमाविरोधिनी - त्यर्थः । वर्तनं वृत्तिर्देहपालना एकजक्तं च जोजनम् । एकं जक्तं द्रव्यतो जावतश्च एकस्मिन् जोजने तत्तथा । द्रव्यत एकमेकसंख्यानुगतं, जावत एकं कर्मबन्धाजावाद द्वितीयम् । तदिवस एव रागादिरहितस्यान्यथा जावत एकत्वाभावादिति सूत्रार्थः ॥ २३ ॥ संति मे सुदुमा पाणा, तसा प्रदुव थावरा ॥ जाई राम पासंतो, कहमेस पित्र्यं चरे ॥ २४ ॥
( अवचूरिः ) रात्रिभोजने प्राणातिपातसंजवेन कर्मबन्धं द्वितीयं दर्शयति । संत्येते प्रत्यक्षोपलभ्यमानस्वरूपाः सूक्ष्माः प्राणिनस्त्रसा अथवा स्थावराः पृथिव्यादयः । यान् प्राणिनो रात्रावपश्यन् कथमेषणीयं चरिष्यते सत्त्वानुपरोधेन जोदयते असंभव एवैषणीयस्य ॥ २४ ॥
( अर्थ. ) हवे रात्रि जोजनमां प्राणियोनो अतिपात बे तेथी कर्मबंध साथै सद्वितीयता बतावे बे. (इमे के०) या प्रत्यक्ष उपलभ्यमानस्वरूप एवा (तसा के० ) त्रसाः एटले त्रस जीवो (अडुव के०) अथवा ( यावरा के० ) स्थावराः एटले स्थावरो तथा ( सुदुमा के०) सूक्ष्मा: एटले सूक्ष्म (पाणा के०) प्राणाः एटले प्राणीयो ( संति के०) बे, ( जाई के० ) यान् एटले जे प्राणियोने (रार्ड के०) रात्रौ एटले रात्रिने विषे, (अपासंतो के० ) अपश्यतः एटले न जोता एवा साधु ( कदं के० ) कथं एटले केम (एस पि ० ) एषणीयं एटले एषणीयने (चरे के० ) चरेत् एटले जोगवशे ॥ २४ ॥ ( दीपिका. ) अथ रात्रिनोजने प्राणानामतिपातसंजवेन कर्मबन्धेन सह सि तीयतां दर्शयति । इमे एते प्रत्यक्षमुपलभ्यमानस्वरूपाः प्राणिनः संन्ति जीवा वर्तन्ते । किंविशिष्टाः प्राणिनः । सूक्ष्माः श्लक्ष्णाः । के ते । त्रसा द्वीन्द्रियादयः । अथवा स्थावराः पृथिव्यादयः । यान् प्राणिनो रात्रौ चतुषा श्रपश्यन् साधुः कथमेषणीयं चरिष्यति जोक्ष्यते । श्रसंजव एषणीयस्य रात्रौ । कथम् । सत्वानां घातात् ॥ २४ ॥
( टीका. ) रात्रिभोजने प्राणातिपातसंजवेन कर्मबन्धसद्वितीयतां दर्शयति । संति मेति सूत्रम् । सन्त्येते प्रत्यक्षोपलभ्यमानस्वरूपाः सूक्ष्माः प्राणिनो जीवा
I
Jain Education International
For Private Personal Use Only
www.jainelibrary.org