SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ३७६ राय धनपतसिंघ बदाउरका जैनागमसंग्रद नाग तेतालीस-(४३)-मा. त्रादिपक्वम् १ उनेद्यं सामुसादि । विडं प्रासुकमुनेद्यमप्रासुकमित्येवं द्विप्रकारं लवणं तथा तैलं ३ सर्पिश्च घृतं ४ फाणितं अवगुडः ५ एतच्च लवणायपि एवं द्विप्रकारमन्यच्च रात्रौ न रक्षन्तीत्यर्थः ॥ १७ ॥ (टीका.) प्रतिपादितश्चतुर्थस्थान विधिः। श्दानी पञ्चमस्थानविधिमाह । बिडत्ति सूत्रम् । बिडं गोमूत्रादिपकं, उनेद्यं सामुसादि । यछा बिडं प्रासुकमुनेद्यमप्रासुकमप्येवं हिप्रकारं लवणम् । तथा तैलं सर्पिश्च फाणितम् । तत्र तैलं प्रतीतं, सर्पिघृतं, फाणितं अवगुडः । एतबवणायेवंप्रकारमन्यच्च न ते साधवः संनिधिं कुर्वन्ति पर्युषितं स्थापयन्ति । शातपुत्रवचोरता जगवर्धमानवचसि निःसंगताप्रतिपादनपरे सक्ता इति सूत्रार्थः ॥ २० ॥ लोहस्सेसणुफासे, मन्ने अन्नयरामवि॥ जे सिआ सन्निहिं कामे, गिदी पवइए न से ॥१॥ (अवचूरिः) संनिधिदोषमाह । लोजस्यैषोऽनुस्पर्शोऽनुजावः। यदेतत्संनिधिकरणम् । मन्ये मन्यन्ते प्रारूतत्वादेकवचनम् । एवमाहुस्तीर्थकरगणधरा अन्यतरामपि यः स्यात्संनिधि कामयते सेवते। गृहस्थोऽसौन प्रव्रजितः। प्रव्रजितस्य पुगतेरजावात्॥१५॥ (अर्थ. ) हवे संनिधि राखवाना दोष कहे . जे संनिधिनुं करवू दे, ते ( एस के) एषः एटले या चारित्रने विघ्न करनार चतुर्थ कषाय एवा (लोजस्स के) लोनस्य एटले लोजनो (अणुफास के०) अनुस्पर्शः एटले महिमा बे.ते कारण माटे हुँ (मन्ने के०) मन्ये एटले मानुं बुं के (जे के०) ये एटलेजे साधु (अन्नयरामविके०)श्रन्यतरामपि एटले थोडी पण (संनिहिं के०) सनिधिं एटले संनिधिने (सिधा के०) स्यात् कदाचित् एटले जो कदाचित् (कामे के०) कामयते एटले सेवन करे, तो ते साधु (गिही के०) गृही एटले गृहस्थ जाणवो. पण (से के०) ते (पवरण के०) प्रत्रजितः एटले प्रव्रजित (न के०) नथी. संनिधि एटले संनिधीयते एटले नजीक कराय ने श्रात्माने नरकादिकने विषे जेथी तेने संनिधि कहियें. ॥ १५ ॥ (दीपिका.) अथ सन्निधिदोषमाह । लोजस्य चारित्रविघ्नकारिणश्चतुर्थकषा यस्य एषोऽनुस्पर्श एषोऽनुनावो यत संनिधीकरणमिति । यतश्चैवमतो मन्ये मन्यन्ते प्राकृतशैल्या एकवचनम् । एवं तीर्थकरगणधरा आहुः । अन्यतरां स्तोकामपि यः स्यात् यः कदाचित् संनिधिं कामयते सेवते कामी। अतः स जावतो गृही गृहस्थः। नासे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy